________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना".
पदं [१], ---------------- उद्देशक: -1, ---------------- दारं -1, ---------------- मूलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
एते मीलिताः पञ्चत्रिंशद्भवन्ति , युग्मप्रदेशं धनध्यत्रं चतुष्प-181 oरमावात्मकं चतुष्प्रदेशावगादं च प्रतरत्र्यस्रस्यैव त्रिप्रदेशात्मकस्य ||
सम्बन्धिन एकस्याणोरुपर्येकोऽणुः स्थाप्यते, ततो मीलिताश्च
वारो भवन्ति ३२॥ ओजःप्रदेशं प्रतरचतुरस्रं नवपरमाण्वात्मकं नवप्रदेशावगाढंच. तत्र तिर्यग निरन्तरं त्रिप्रदेशास्तिस्रः पतयः स्थाप्यन्ते, स्थापना-बाना , युग्मप्रदेशं 18 प्रतरचतुरस्रं चतुष्परमाण्वात्मकं चतुष्प्रदेशावगाढं च, तत्र तिर्यग् द्विप्रदेशे
पनी स्थाप्येते. ओजःप्रदेशं घनचतुरस्रं सप्तविंशतिपरमाण्वात्मकं सप्तविंशतिप्रदेशा व गाढंच, तत्र नवप्रदेशात्मकस्यैव पूर्वोक्तस्य प्रतरस्याध उपरिच नवनव प्रदेशाःस्थाप्यन्ते,००० ततः सप्तविंशतिप्रदेशात्मकमोजःप्रदेशं घनचतुरस्रं भवति। अस्यैव युग्मप्रदेशं धनचतुरस्रमष्टपरमाण्यात्मक
मष्टप्रदेशावगाढं च, तवं-चतुष्प्रदेशात्मकस्य पूर्वोक्तस्य प्रतरस्वोपरि चत्वारोऽन्ये परमाणवः। स्थाप्यन्ते । ओजःप्रदेश श्रेण्यायतं त्रिपरमाणु त्रिप्रदेशावगाढं च, तत्र तिर्यग् निरन्तरं त्रयः स्थाप्यन्ते
युग्मप्रदेशं श्रेण्यायतं द्विपरमाणु द्विप्रदेशावगाढं च, तथैवाणुद्वयं स्थाप्यते 101, ओजःप्रदेश प्रतरायतं पञ्चदशपरमाण्वात्मकं पञ्चदशप्रदेशावगाढं च, तत्र पश्चप्रदेशात्मिकास्तिस्रः
अनुक्रम
[१३]
~35