________________
आगम
[भाग-१८] “प्रज्ञापना" -
पदं [४], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [९५-१०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [९५१०१]
प्रज्ञापनायाः मलयवृत्ती.
४स्थितिपदे ज्योतिष्कस्थितिः सू. १०१
॥१७५॥
श्रेणं चउभागपलिओवमं अंतोमुहुत्तूर्ण उकोसेणं पलिओवमं अंतोमुहुनृणं, गहविमाणे देवीणं पुरछा गोयमा ! जहमेणं चउभागपलिओवम उकोसेणं अदपलिओवर्म, अपजत्तियाणं पुच्छा गोयमा! जहन्नेणवि उकोसेणवि अंतोमुहुर्ग, पज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुर्ण उक्कोसेणं अद्धपलिओवमं अंतोमुहुतूणं । नक्खत्तविमाणे देवाणं पुच्छा गोयमा ! जहनेणं चउभागपलिओवम उक्कोसेणं अद्धपलिओवमं, अपजत्तयाणं पुच्छा गोयमा ! जहनेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुत्तूणं उकोसेणं अद्धपलिओवमं अंतोमुत्तूणं, नक्खत्तविमाणे देवीणं पुच्छा गोयमा ! जहन्त्रेणं चउभागपलिओवम उक्कोसणं साइरेग चउभागपलिओक्म, अपञ्जत्तियाणं पुच्छा गोयमा जहन्नेणवि उकोसेणवि अंतोमुहुत्तं, पज्जचियाणं पुच्छा गोयमा! जहन्नेणं चउभागपलिओवमं अंतोमुहत्तणं उकोसेणं साइरेग चउभागपलिओवमं अंतोमुहत्तूणं । ताराविमाणे देवाणं पुरछा गोयमा! जहणं अट्ठमागपलिओवर्म उकोसेणं चउभागपलिओवम, अपज्जत्तयाणं पुच्छा गोयमा! जहनेणवि उकोसेणवि अंतोमुहुर्त, पजत्तयाणं पुच्छा गोयमा जहन्नेणं पलिओवमट्टमार्ग अंतोमुहत्तूणं उकोसेण चउभागपलिओवमं अंतोमुहुत्तूर्ण, ताराविमाणे देवीणं पुच्छा गोयमा ! जहनेणं पलिओवमट्ठभाग उकोसेणं साइरेग अद्वभागपलिओवर्म ताराविमाणे अपज्जत्तियाण देवीणं पुच्छा मोयमा ! जहणवि उक्कोसेणवि अंतोमुहुर्च, पज्जत्तियाणं देवीणं पुच्छा गोयमा ! जहनेणं पलिओवमट्ठभागं अंतोमुहुजूर्ण उक्कोसेणं साइरेगं पलिओवमट्ठभागं अंतोमुत्तूर्ण (सू०१०१) नवरं 'चंदविमाणे णं भंते ! देवाणं' इत्यादि, चन्द्रविमाने चन्द्र उत्पद्यते शेषाच तत्परिवारभूताः, तत्र तत्परि
दीप अनुक्रम
200292929202
[२९९
||१७५॥
-३०५]
~362~