SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना" - पदं [४], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [९५-१०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [९५१०१] प्रज्ञापनायाः मलयवृत्ती. ४स्थितिपदे ज्योतिष्कस्थितिः सू. १०१ ॥१७५॥ श्रेणं चउभागपलिओवमं अंतोमुहुत्तूर्ण उकोसेणं पलिओवमं अंतोमुहुनृणं, गहविमाणे देवीणं पुरछा गोयमा ! जहमेणं चउभागपलिओवम उकोसेणं अदपलिओवर्म, अपजत्तियाणं पुच्छा गोयमा! जहन्नेणवि उकोसेणवि अंतोमुहुर्ग, पज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुर्ण उक्कोसेणं अद्धपलिओवमं अंतोमुहुतूणं । नक्खत्तविमाणे देवाणं पुच्छा गोयमा ! जहनेणं चउभागपलिओवम उक्कोसेणं अद्धपलिओवमं, अपजत्तयाणं पुच्छा गोयमा ! जहनेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुत्तूणं उकोसेणं अद्धपलिओवमं अंतोमुत्तूणं, नक्खत्तविमाणे देवीणं पुच्छा गोयमा ! जहन्त्रेणं चउभागपलिओवम उक्कोसणं साइरेग चउभागपलिओक्म, अपञ्जत्तियाणं पुच्छा गोयमा जहन्नेणवि उकोसेणवि अंतोमुहुत्तं, पज्जचियाणं पुच्छा गोयमा! जहन्नेणं चउभागपलिओवमं अंतोमुहत्तणं उकोसेणं साइरेग चउभागपलिओवमं अंतोमुहत्तूणं । ताराविमाणे देवाणं पुरछा गोयमा! जहणं अट्ठमागपलिओवर्म उकोसेणं चउभागपलिओवम, अपज्जत्तयाणं पुच्छा गोयमा! जहनेणवि उकोसेणवि अंतोमुहुर्त, पजत्तयाणं पुच्छा गोयमा जहन्नेणं पलिओवमट्टमार्ग अंतोमुहत्तूणं उकोसेण चउभागपलिओवमं अंतोमुहुत्तूर्ण, ताराविमाणे देवीणं पुच्छा गोयमा ! जहनेणं पलिओवमट्ठभाग उकोसेणं साइरेग अद्वभागपलिओवर्म ताराविमाणे अपज्जत्तियाण देवीणं पुच्छा मोयमा ! जहणवि उक्कोसेणवि अंतोमुहुर्च, पज्जत्तियाणं देवीणं पुच्छा गोयमा ! जहनेणं पलिओवमट्ठभागं अंतोमुहुजूर्ण उक्कोसेणं साइरेगं पलिओवमट्ठभागं अंतोमुत्तूर्ण (सू०१०१) नवरं 'चंदविमाणे णं भंते ! देवाणं' इत्यादि, चन्द्रविमाने चन्द्र उत्पद्यते शेषाच तत्परिवारभूताः, तत्र तत्परि दीप अनुक्रम 200292929202 [२९९ ||१७५॥ -३०५] ~362~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy