________________
आगम
[भाग-१८] “प्रज्ञापना" -
पदं [४], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [९५-१०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [९५
Seces
१०१]
वारभूतानां जघन्यतश्चतुर्भागपल्योपमप्रमाणं उत्कर्षतः केपाश्चिदिन्द्रसामानिकादीनां वर्षलक्षाभ्यधिकं पल्योपम, चन्द्रदेवस्य तु यथोक्तमुत्कृष्टमेव, एवं सूर्यादिविमानेष्वपि भावनीयमिति ॥
वेमाणियाणं देवाणं भंते ! केवइयं कालं ठिई पन्नत्ता?, गोषमा ! जहन्नेणं पलिओवम उक्कोसेणं तेतीसं सागरोवमाई, अपञ्जत्तयाणं पुच्छा गोयमा! जहनेणवि उकोसेणवि अंतोमुहुत्तं, पजत्तयाणं पुच्छा गोबमा! जहणं पलिओचम अंतोमुहत्तृणं उकोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तूणाई । वेमाणियाणं भंते ! देवीणं केवइयं कालं ठिती पण्णत्ता गोयमा ! जहनेणं पलिओवम उक्कोसेणं पणपन्न पलिओवमाई, अपजत्तियाण पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं पुच्छा गोयमा ! जहणं पलिओवम अंतोमुहुत्तूर्ण उक्कोसेणं पणपत्रं पलिओवमाई अंतोमुहुणाई ।। सोहम्मे णं भंते ! कप्पे देवाणं केवइयं कालं ठिई पन्नता ?, गोयमा ! जहन्नेणं पलिओवम उकोसेणं दो सागरोवमाई, अपञ्जत्तयाणं पुच्छा गोयमा! जहनेणवि उकोसेणवि अंतोमुहुने, पजत्तयाणं देवाणं पुच्छा गोयमा ! जहन्ने पलिओवम अंतोमहत्तणं उकोसेणं दो सागरोवमाई अंतोमुहुत्तूणाई, सोहम्मे कप्पे देवीणं पुच्छा गोयमा ! जहन्नेणं पलिओवम उकोसेण पन्नास पलिओवमाई, अपञ्जत्तियाणं देवीणं पुच्छा गोषमा! जहणवि उक्कोसेणवि अंतोमुहुर्त, (ग्रन्थाग्र२५००) पज्जत्तियाणं देवीणं पुच्छा गोयमा! जहन्नेणं पलिओवमं अंतोमुहुत्तूणं उक्कोसेणे पन्नास पलिओवमाई अंतोमुहुत्तूणाई, सोहम्मे कप्पे परिग्गहियाण देवीणं पुच्छा गोयमा ! जहन्त्रेण पलिओवमं उक्कोसेणं सत्त पलिओवमाई, अपज्जत्तियपरिग्गहियदेवीणं पुच्छा गोयमा ! जहत्रेणवि
दीप अनुक्रम
secexs
[२९९
-३०५]
REsamanna
| वैमानिक-देवानाम् स्थिति:/(आयुः)
~363~