________________
आगम
[भाग-१८] “प्रज्ञापना" -
पदं [४], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [९५-१०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
Saeoen
प्रत सूत्रांक [९५
१०१]
चयजोइसियदेवीणं पुच्छा गोयमा ! जहम्मेणं पलिओवमट्ठभागो अंतोमुहुत्तूणो उक्कोसेणं अपलिओवमं पण्णासवाससहस्समब्भहियं अंतोमुहुत्तू गं । चंदविमाणेणं मंते ! देवाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं उक्कोसेणं पलिओवमं वाससयसहस्सममहियं, अपज्जत्तयाणं चंददेवाणं पुच्छा मोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुन, पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुजूणं उकोसेणं पलिओवमं वाससयसहस्समभहियं अंतोमुहुत्तूर्ण, चंदविमाणे णं देवीणं पुच्छा गोयमा! जहनेणं चउभागपलिओवमं उकोसेणं अद्धपलिओवमं पन्नासवाससहस्समभहियं, अपञ्जत्तियाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं अद्धपलिओवमं पन्नासवाससहस्समब्भहियं अंतोमुहुनूणं । सूरविमाणे णं भंते ! देवाणं केवइयं कालं ठिई पनचा १, गोयमा ! जहन्नेणं चउभागपलिओवर्म उकोसेणं पलिओयम वाससहस्समभहियं, अपजत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुनं, पजत्तयाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहत्तूणं उकोसेणं पलिओवमं वाससहस्समभहियं अंतोमुहुत्तूणं, भूरविमाणे णं भंते ! देवीणं पुच्छा गोयमा ! जहनेणं चउभागपलिओवमं उकोसेणं अद्धपलिओचमं पंचहिं वाससएहिमब्भहियं, अपज्जत्तियाणं पुच्छा गोयमा! जहन्नेणवि उकोसेणवि अंतोमुहुर्ग, पज्जत्तियाणं पुच्छा गोयमा ! जहन्नेणं चउभागपलिओवमं अंतोमुहुत्तर्ण उकोसेणं अद्धपलिओवर्म पंचहिं वाससएहिमब्भहियं अंतोमुहुजूर्ण । महविमाणे गं भंते ! देवाणं पुच्छा गोयमा ! जहन्भेणं चउभागपलिओवर्म उकोसेणं पलिओवर्म, अपजत्तयाणं पुच्छा गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुन्, पजत्तयाणं पुच्छा गोयमा ! जह
दीप अनुक्रम
9
[२९९
-३०५]
929899
~361~