SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [२७], -------------- मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [९३] sersesesearceraelae. समवेयगुणत्वाभिधाने न कश्चिद्दोषः ५६ तेभ्यो बादरपयाप्ताकायिकेभ्यो बादरवायुकायिकाः पर्याप्ता असोयगुणाः घनीकृतलोकासङ्ख्येयभागवय॑सङ्ख्येयप्रतरगतनमःप्रदेशराशिप्रमाणत्वात् ५७ तेभ्यो बादरतेजःकायिका अपर्याप्ता असङ्ख्येयगुणाः, असङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात् ५८ तेभ्यः प्रत्येकशरीरबादरवनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः ५९ तेभ्योऽपि बादरनिगोदा अपर्याप्तका असहयगुणाः ६० तेभ्यो चादरपृथिवीकायिका अपर्या सका असङ्खयेयगुणाः ६१ तेभ्यो बादराप्कायिका अपर्याप्तका असङ्ख्यगुणाः ६२ तेभ्यो बादरवायुकायिका अपपायोसा असङ्ख्ययगुणाः ६३ तेभ्यः सूक्ष्मतेजःकायिका अपर्याप्तका असमवेयगुणाः ६४ तेभ्यः सूक्ष्मपृथिवीकायिका अपर्याप्ता विशेषाधिकाः ६५ तेभ्यः सूक्ष्माप्कायिका अपर्याप्ता विशेषाधिकाः ६६ तेभ्यः सूक्ष्मवायुकायिका अपयोप्सा विशेषाधिकाः ६७ तेभ्यः सूक्ष्मतेजःकायिकाः पर्याप्तकाः सङ्ख्येयगुणाः ६८ अपर्याप्तकसूक्ष्मेभ्यः पर्यासकसूक्ष्माणां खभावत एव प्राचुर्येण भावात् , तथा चाह अस्या एच प्रज्ञापनायाः संग्रहणीकार:-"जीवाणमपजत्ता बहुतरगा बायराण विन्नेया । सुहुमाण य पजत्ता ओहेण य केवली विति ॥१॥" तेभ्योऽपि सूक्ष्मपृथिवीकायिकाः पर्याप्तका विशेषाधिकाः ६९ तेभ्योऽपि सूक्ष्माप्कायिकाः पर्याप्ता विशेषाधिकाः ७० तेभ्योऽपि सूक्ष्मवायुकायिकाः पर्याप्ता विशेषाधिकाः ७१ तेभ्योऽपि सूक्ष्मनिगोदा अपर्याप्तका असङ्ख्येयगुणाः ७२ तेभ्योऽपि पर्याप्ताः सूक्ष्मनिगोदाः सङ्गयेयगुणाः ७३ यद्यपि चापर्यासतेजःकायिकादयः पर्याप्तसूक्ष्मनिगोदपर्यन्ता अविशेषेणान्यत्रास Seeeeeeees दीप अनुक्रम [२९७] ट For P OW ~345~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy