________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२७], -------------- मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मल- यवृत्ती.
सूत्राक
[९३]
॥१६६॥
दीप अनुक्रम [२९७]
Reseseaeeseselesed
किंचि अहिआ" इति ४८ तेभ्योऽपि पर्यासत्रीन्द्रियेभ्योऽपर्याप्ताः पञ्चेन्द्रिया असत्येयगुणाः अङ्गुलासययभागमा-1 त्राणि खण्डानि सूचिरूपाणि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वात् ४९ तेभ्यश्चतुरिन्द्रिया अपर्याप्ता विशे-क्तिव्यतापाधिकाः ५० तेभ्योऽपि त्रीन्द्रिया अपर्याप्ता विशेषाधिकाः ५१ तेभ्योऽपि द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः पदे महायद्यपि चापर्याप्ताः चतुरिन्द्रियादयो अपर्याप्तद्वीन्द्रियपर्यन्ताः प्रत्येकमकुलस्यासयेयभागमात्राणि खण्डानि सूचीरूपा-19 दण्डका |णि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्राविशेषणोक्तास्तथाप्यङ्गलासंख्येयभागस्य विचित्रत्वादित्थं विशेपाधिकत्वमुच्यमानं न विरोधमास्कन्दति ५२, तेभ्योऽपि द्वीन्द्रियापर्याप्तेभ्यः प्रत्येकवादरवनस्पतिकायिकाः पर्याप्साः। असंख्येयगुणाः, यद्यपि चापर्याप्तद्वीन्द्रियादिवत् पर्याप्तवादरवनस्पतिकायिका अपि अङ्गुलासंख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्रोक्तास्तथापि अङ्गुलासपेयभागस्थासयभेदभि-1|| नत्वाद् बादरपर्यास प्रत्येकवनस्पतिपरिमाणचिन्तायामङ्गुलासङ्ख्येयभागोऽसङ्ख्येयगुणहीनः परिगृयते ततो न कश्चिद |६|| विरोधः ५३ तेभ्योऽपि वादरनिगोदा अनन्तकायिकशरीररूपाः पर्याप्ता असोयगुणाः ५४ तेभ्योऽपि बादरपृथि-18 बीकायिकाः पर्याप्सा असोयगुणाः ५५ तेभ्योऽपि पर्याप्ता बादराकायिका असङ्ख्येयगुणाः, यद्यपि च पर्याप्तवा-1
॥१६॥ दरप्रत्येकवनस्पतिकायिकपृथिवीकायिकाप्कायिकाः प्रत्येकमङ्गलासङ्ग्येयभागमात्राणि सूचीरूपाणि खण्डानि यावत्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्राविशेषेणोक्ताः तथाप्यकुलासमवेयभागस्थासङ्ख्ययभेदभिन्नत्वाद् इत्थम-18
~344~