________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२७], -------------- मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनाया: मलयवृत्ती.
सूत्राक
[९३]
॥१६७॥
दीप
व्येयलोकाकाशप्रदेशराशिप्रमाणा उक्तास्तथाऽपि लोकासयेयत्वस्थासङ्ख्येयभेदभिन्नत्वाद इत्थमल्पवदुत्वमभिधीयमा-18| बहननमुपपन्नं द्रष्टव्यं, तेभ्योऽभवसिद्धिका अनन्तगुणाः जघन्ययुक्तानन्तकप्रमाणत्वात् ७४ तेभ्यः प्रतिपतितसम्यग-शक्तव्यतादृष्टयोऽनन्तगुणाः ७५ तेभ्यः सिद्धा अनन्तगुणाः ७६ तेभ्योऽपि बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः पदे महा७७ तेभ्योऽपि सामान्यतो वादरपर्याप्सा विशेषाधिकाः, बादरपर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ७८ दण्डकः तेभ्यो बादरापर्याप्तवनस्पतिकायिका असङ्ख्येयगुणाः, एकैकबादरनिगोदपर्यासनिश्रया असङ्ख्येयगुणानां बादरापर्या- सू. ९३ सनिगोदानां संभवात् ७९ तेभ्यः सामान्यतो बादरापर्यासा विशेषाधिकाः, बादरापर्याप्सपृथिवीकायिकादीनामपि। तत्र प्रक्षेपात् ८० तेभ्यः सामान्यतो बादरा विशेषाधिकाः पर्याप्सापर्यासानां तत्र प्रक्षेपात् ८१ तेभ्यः सूक्ष्मवनस्प|तिकायिका अपर्याप्ता असङ्ख्येयगुणाः ८२ तेभ्यः सामान्यतः सूक्ष्मा अपर्यासका विशेषाधिकाः सूक्ष्मापर्वाप्सपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ८३ तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्साः सङ्ख्येयगुणाः, पर्याप्तसूक्ष्माणामपर्याप्सेभ्यः। सूक्ष्मेभ्यः स्वभावतः सदैव सचोयगुणतया प्राप्यमाणत्वात् , तथा केवलवेदसोपलब्धेः ८४ तेभ्योऽपि सामान्यतः सूक्ष्मपर्याप्सा विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ८५ तेभ्यः पर्याप्तापर्याप्तविशेषणरहिताः। सूक्ष्मा विशेषाधिकाः, अपर्याप्तसूक्ष्मपृथिव्यतेजोपायुवनस्पतिकायिकानामपि तत्र प्रक्षेपात् ८६ तेभ्योऽपि भवसिद्धिका' भवे सिद्धिर्येषां ते भवसिद्धिका-भव्या विशेषाधिकाः, जघन्ययुक्तानन्तकमात्राभव्यपरिहारेण सर्वजी
392202902
अनुक्रम [२९७]
~346~