________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२७], -------------- मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [९३]
दीप
सहस्राणि ईशाने कल्पे, अपिच-दक्षिणदिग्वर्ती सौधर्मकल्पः ईशानकल्पस्तूत्तरदिग्वर्ती दक्षिणस्यां च दिशि बहवः TAI कृष्णपाक्षिकाः समुत्पद्यन्ते तत ईशानदेवीभ्यः सौधर्मदेवाः सङ्ख्ययगुणाः, नन्वियं यक्तिर्माहेन्द्रसनत्कुमारकल्पयोर-1
प्युक्ता, परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असङ्खयगुणा उक्ताः, इह तु सौधर्मे कल्पे सोयगुणाः तदेतत् कथम् ?, उच्यते, बचनप्रामाण्यात्, न चात्र पाठभ्रमः, यतोऽन्यत्राप्युक्तम्-"ईसाणे सवत्थवि बत्तीसगुणाओ होंति देवीओ । संखिजा सोहम्मे तओ असंखा भवणवासी॥१॥" इति २७, तेभ्योऽपि तस्मिन्नेव सौधर्म कल्पे देव्यः समवेयगुणाः, द्वात्रिंशद्गुणत्वात् , "सबत्थवि बत्तीसगुणाओ टुंति देवीओ" इति पचनात् २८॥ ताभ्योऽप्यसयेयगुणा भवनवासिनः, कथम् ? इति चेत्, उच्यते, इह अङ्गुलमात्रक्षेत्रप्रदेशराशेः संवन्धिनि प्रथमवर्ग-18 |मूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभ-प्रदेशास्तावत्प्रमाणो भवनपतिदेवदेवीसमुदायः, तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पाश्च भवनपतयो देवाः ततो घटन्ते सौधर्मदेवीभ्यस्तेऽसळयगणाः २९ तेभ्यो भवनवासिन्यो देव्यः सङ्ग्यगुणाः द्वात्रिंशद्गुणत्वात्। ३० ताभ्योऽप्यस्यां रत्नप्रभायां पृथिव्यां नैरयिका असङ्ख्येयगुणाः अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् ३१ तेभ्योऽपि खचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषा असङ्ख्येयगुणाः प्रतरासङ्ख्येयभागवहँसत्येयश्रेणिनभःप्रदेशराशिप्र
अनुक्रम [२९७]
~341