________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: -1, -------------- दारं [२७], -------------- मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
[९३]
दीप
मज्ञापना- यिका असङ्ख्येयगुणाः २३, एते च सप्तमपृथिवीनारकादयो द्वितीयपृथिवीनारकपर्यन्ताः प्रत्येकं स्वस्थाने चिन्त्यया: मल-IN मानाः सर्वेऽपिघनीकृतलोकश्रेण्यसलयेयभागवर्तिनमःप्रदेशरा शिप्रमाणा द्रष्टव्याः, केवलं श्रेण्यसोयभागोऽसयेय-TAI
कव्यताय०वृत्ती. भेदभिन्नः तत इत्थमसवयेयगुणतया अल्पबदुत्वमभिधीयमानं न विरुध्यते, तेभ्योऽपि द्वितीयनरकपृथिवीनारकेभ्यः पदे महा
संमूछिममनुष्या असङ्ख्येयगुणाः २४ ते हि अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन दण्डका ॥१६॥
गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणाः, तेभ्योऽपि ईशाने कल्पे देवा असङ्ख्येयगुणाः यतो घनीकृतस्य लोकसैकप्रादेशिकीषु श्रेणिषु यावन्तो नभप्रदेशाः तावत्प्रमाण ईशानकल्पगतो देवदेवीसमुदायः, सद्गतकिंचिदूनद्वात्रिंशद्भागकल्पा ईशानदेवाः, ततो देवाः संमूछिममनुष्येभ्योऽसङ्ख्यगुणाः २५, तेभ्य ईशानकल्पे देव्यः सङ्ख्येय-1 गुणाः, द्वात्रिंशद्गुणत्वात् “वत्तीसगुणा बत्तीसरूवअहिआउ होन्ति देवीओ” इति वचनात् २६, ताभ्यः सौधर्मे कल्पे देवाः सङ्ख्येयगुणाः, तत्र विमानबाहुल्यात् , तथाहि-तत्र द्वात्रिंशच्छतसहस्राणि विमानानां अष्टाविंशतिशत
१ ते हि अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि तृतीये वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान्प्रदेशराशिस्तावत्प्रमाणानि खंडानि यावन्त्येकस्यामेव प्रादेशिक्या श्रेणी भवंति तावत्प्रमाणस्तेभ्य ईशाने कल्पे देवा असंख्येयगुणाः यतोऽङ्गलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि | al॥१६४॥ द्वितीये वर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान्प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्सैकप्रादेशिकीषु यावंतो नभःप्रदेशास्तावत्प्रमाण ईशानकल्पगतो देवदेवीसमुदायः प्र०
अनुक्रम [२९७]
सरeeeeeek
~340