________________
आगम
(१५)
प्रत
सूत्रांक
[93]
दीप
अनुक्रम
[२९७]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
दारं [२७],
पदं [३], --------------उद्देशक: [ - ],
मूलं [ ९३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
॥१६५॥
माणत्वात् ३२ तेभ्योऽपि खचरपञ्चेन्द्रियतिर्यग्योनिकाः खियः सश्येयगुणाः, त्रिगुणत्वात्, “तिगुणा तिरूवजहिया याः मल- है तिरिआणं इत्थिओ मुणेयवा" इति वचनात् ३३ ताभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषाः सत्येयगुणाः, य० वृत्ती. वृहत्तरप्रतरासङ्ख्येय भागवर्त्यसङ्ख्ये य श्रेणिगता काशप्रदेशराशिप्रमाणत्वात् ३४ तेभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सत्येयगुणाः त्रिगुणत्वात् ३५ ताभ्यो जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषाः सत्येयगुणाः बृहत्तमप्रतरासवेय भागवर्त्य सङ्ख्य श्रेणिगता काशप्रदेशराशिप्रमाणत्वात् ३६ तेभ्यो जलचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सत्येयगुणाः त्रिगुणत्वात् ३७ ताभ्योऽपि व्यन्तरा देवा पुंवेदोदयिनः सवेयगुणाः, यतः सत्येययोजनकोटीकोटीप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावन्तः सामान्येन व्यन्तराः, केवलमिह पुरुषा विवक्षिता इति ते सकलसमुदायापेक्षया किञ्चिदूनद्वात्रिंशत्तमभागकल्पा वेदितव्याः, ततो घटन्ते जलचरयुवतिभ्यः सत्येयगुणाः ३८ तेभ्यः व्यन्तर्यः समेयगुणाः द्वात्रिंशद्गुणत्वात् ३९ ताभ्यो ज्योतिष्का देवाः सश्येयगुणाः, ते हि सामान्यतः षट्पञ्चाशदधिकशतद्वयाकुठप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति ताव - प्रमाणाः, परमिह पुरुषा विवक्षिता इति ते सकलसमुदायापेक्षया किञ्चिदूनद्वात्रिंशत्तमभागकल्पाः प्रतिपत्तव्याः, तत उपपद्यन्ते व्यन्तरीभ्यः सोयगुणाः ४० तेभ्यो ज्योतिष्कदेव्यः सत्येयगुणाः द्वात्रिंशद्गुणत्वात् ४१ ताभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिका नपुंसकाः सज्ञेयगुणाः, कचित् 'असोयगुणाः' इति पाठः, स न समीचीनः, यत
Education Inte
For Parts Only
~342~
३ बहुव
कव्यतापदे महादण्डकः
सू. ९३
॥१६५॥
war