________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२६], -------------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूत्राक
यवृत्ती.
९ि०॥
दीप
प्रज्ञापना-I8
पडी उपर्यधोभावेन न्यस्येते, तत्रोपरितन्या पडावायुःकर्मबन्धका अपर्याप्ताः सुप्ताः समवहताः सातवेदका इन्द्रि-18| अल्पयाः मल- योपयुक्ताः अनाकारोपयुक्ताः क्रमेण स्थाप्यन्ते, तस्या अधस्तन्यां पकी तेषामेव पदानामधस्तात् यथासङ्ग्यमायुर- बहुत्वपदे बन्धकाः पर्याप्ता जागरा असमबहता असातवेदका नोइन्द्रियोपयुक्ताः साकारोपयुक्ताः । स्थापना चेयं
आयुर्वेआयुर्वन्धकाः १ अपर्याप्ताः २ सुप्ताः ४ समवहताः ॥१५७॥
न्धकाद्य८ सातवेदकाः १६ इन्द्रियोपयुक्ताः ३२ अनाकारोपयुक्ताः ६० आयुरबन्धकाः २५५ पर्याप्ताः २५४ जागराः २५२ असमवहताः २४८ असातवेदकाः २४० नोइन्द्रियोपयुक्ताः २२४ साकारोपयुक्ताः १९२
ल्पसू९० अनोपरितम्यां पडी सर्वाण्यपि पदानि सञ्जयेयगुणानि, आयुःपदं सर्वेषामाद्यमिति तत्परिमाणसङ्ग्यायामेकः स्थाप्यते, |ततः शेषपदानि किल जघन्येन सङ्ख्येयेन सङ्ग्येयगुणानीति द्विगुणद्विगुणाङ्कः तेषु स्थाप्यते, तद्यथा-द्वौ चत्वारः अष्टौ | षोडश द्वात्रिंशत् चतुष्पष्टिः, सर्वोऽपि जीवराशिरनन्तानन्तखरूपोऽप्यसत्कल्पनया षट्पञ्चाशदधिकशतद्वयपरिमाणः | परिकल्प्यते, ततोऽस्माद् राशेरायुर्वन्धकादिगताः सङ्ख्याः शोधयित्वा यद्यत् शेषमवतिष्ठति तत्तदायुरवन्धकादीनां परिमाणं स्थापयितव्यं, तद्यथा-आयुरबन्धकादिपदे द्वे शते पञ्चपञ्चाशदधिके, शेषेषु यथोक्तक्रमं द्वे शते चतुःपञ्चा- ॥१५७॥ शदधिके द्वे शते द्विपञ्चाशदधिके द्वे शते अष्टाचत्वारिंशदधिके द्वे शते चत्वारिंशदधिके द्वे शते चतुर्विंशत्यधिक द्विनवत्यधिकं शतं, एवं च सत्युपरितनपक्तिगतान्यनाकारोपयुक्तपर्यन्तानि पदानि सोयगुणानि द्विगुणद्विगुणा
अनुक्रम [२९४]
For P
OW
wwratunasurary.org
~326