SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [२६], -------------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्राक [९० दीप इन्द्रियोपयोगस्य लभ्यमानत्वात् , तेभ्योऽनाकारोपयोगोपयुक्ताः सोयगुणाः, इन्द्रियोपयोगेषु नोइन्द्रियोपयोगेषु चानाकारोपयोगस्य लभ्यमानत्वात् , तेभ्यः साकारोपयुक्ताः सञ्जयेयगुणाः, इन्द्रियोपयोगेषु नोइन्द्रियोपयोगेषु च | साकारोपयोगकालस्य बहुत्वात् , तेभ्यो नोइन्द्रियोपयोगोपयुक्ता विशेषाधिकाः, नोइन्द्रियानाकारोपयुक्तानामपि तत्र प्रक्षेपात् , अत्र विनेयजनानुग्रहार्थमसभावस्थापनया निदर्शनमुच्यते-इह सामान्यतः किल साकारोपयुक्ता द्विनवत्यधिकं शतं १९२, ते च किल द्विधा-इन्द्रियसाकारोपयुक्ता नोइन्द्रियसाकारोपयुक्ताच, तत्रेन्द्रियसाकारो-16 पयुक्ताः किलातीव स्तोका इति विंशतिसङ्ख्याः कल्प्यन्ते, शेषं द्विसप्तत्युत्तरशतं १७२ नोइन्द्रियसाकारोपयुक्ताः,8 नोइन्द्रियानाकारोपयुक्ताच द्विपञ्चाशत्कल्पाः, ततः सामान्यतः साकारोपयुक्तभ्यः इन्द्रियसाकारोपयुक्त विंशतिक-18 ल्पेष्वपनीतेषु द्विपञ्चाशत्कल्पेषु अनाकारोपयुक्तेषु तेषु मध्ये प्रक्षिप्तेषु द्वे शते चतुर्विशत्यधिके भवतः, ततः साकारो-18 पयुक्तेभ्यो नोइन्द्रियोपयुक्ता विशेषाधिकाः, तेभ्योऽसातवेदका विशेषाधिकाः, इन्द्रियोपयुक्तानामप्यसातवेदकत्वात् , तेभ्योऽसमयहता विशेषाधिकाः, सातवेदकानामध्यसमवहतत्वभावात, तेभ्यो जागरा विशेषाधिकाः, समवहतानामपि केषांचिजागरत्वात्, तेभ्यः पर्याप्ताः विशेषाधिकाः, सुप्तानामपि केपाश्चित्पर्याप्तत्वात् , सुप्ता हि पर्याप्सा अपि भवन्ति जागरास्तु पर्याप्सा एवेति नियमः, तेभ्योऽपि पर्याप्तेभ्यः आयुःकर्मबन्धकाः विशेषाधिकाः, अपर्याप्तानामप्यायुःकर्मबन्धकत्वभावात् , इदमेवाल्पबहुत्वं विनेयजनानुग्रहाय स्थापनाराशिभिरुपदश्यते-इह द्वे अनुक्रम [२९४] ~325
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy