SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [२६], -------------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूत्राक ९ि०॥ दीप प्रज्ञापना- प्रत्येकशरीरिणस्तु भूयांसः सातवेदकाः स्तोका असातवेदिनः, ततः स्तोकाः सातवेदकाः तेभ्योऽसातवेदकाः ३ अल्पया: मलसङ्ख्येयगुणाः । तथा सर्वस्तोका इन्द्रियोपयुक्ताः तेभ्यो नोइन्द्रियोपयुक्ताः सङ्ख्येयगुणाः, इन्द्रियोपयोगो हि प्रत्यु बहुत्वपदे य. वृत्तौ. त्पन्नकालविषयः ततस्तदुपयोगकालस्य स्तोकत्वात् पृच्छासमये स्तोका अवाप्यन्ते, यदा तु तमेवार्थमिन्द्रियेण दृष्ट्वा आयुर्वे न्धकाचविचारयत्योघसज्ञयाऽपि तदा नोइन्द्रियोपयुक्तः स व्यपदिश्यते ततो नोइन्द्रियोपयोगस्यातीतानागतकालविष॥१५६॥ यतया बहुकालत्वात् सङ्ख्येयगुणा नोइन्द्रियोपयुक्ताः । तथा सर्वस्तोका अनाकारोपयुक्ताः, अनाकारोपयोगकालस्य ल्प.सू.९० सस्तोकत्वात् , साकारोपयुक्ताः सङ्ख्ययगुणाः, अनाकारोपयोगकालात् साकारोपयोगकालस्य सङ्ख्ययगुणत्वात् ॥ इदानी समुदायगतं सूत्रोक्तमल्पबहुत्वं भाव्यते-सर्वस्तोका जीवा आयुःकर्मणो बन्धकाः, आयुर्वन्धकालस प्रति|नियतत्वात् , तेभ्योऽपर्याप्ताः सङ्ख्येयगुणाः, यस्मादपर्याप्ता अनुभूयमानभवत्रिभागाद्यवशेषायुषः पारभविकमायुर्षअन्ति ततो द्वी त्रिभागावबन्धकाल एको बन्धकाल इति बन्धकालादवन्धकालः सोयगुणः तेन सवयगुणा | एवापर्याप्ता आयुर्वन्धकेभ्यः, तेभ्योऽपर्याप्सेभ्य सुप्ताः समवेयगुणाः, यस्मादपर्यासेषु पर्यासेषु च सुप्ता लभ्यन्ते, पर्यासाचापर्योसेभ्यः सोयगुणा इत्यपर्याप्सेभ्यः सुप्ताः सवयेयगुणाः, तेभ्यः समवहताः सोयगुणाः, बहूनां पर्या-19 सेष्वपर्याप्तेषु मारणान्तिकसमुद्घातेन समवहतानां सदा लभ्यमानत्वात् , तेभ्यः सातवेदकाः सञ्जयगुणाः, आयुबन्धकापर्याससुसेष्वपि सातवेदकानां लभ्यमानत्वात् , तेभ्य इन्द्रियोपयुक्ताः सधेयगुणाः, असातवेदकानामपि अनुक्रम [२९४] ॥१५६॥ ~324~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy