________________
आगम
(१५)
प्रत
सूत्रांक
[८७]
दीप
अनुक्रम [२९१]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
ч [3], --------------- JÈAH: [-], -------------- GIỶ [24],
मूलं [८७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Jan Eurato
नीयं । पञ्चेन्द्रियपर्याससूत्रमिदम् — 'खेत्ताणुवारणं' इत्यादि, क्षेत्रानुपातेन चिन्त्यमानाः पञ्चेन्द्रियाः पर्याप्ताः सर्वस्तोका ऊर्द्धलोके, प्रायो वैमानिकानामेव तत्र भावात्, तेभ्य ऊर्दूलोकतिर्यग्लोके प्रतरद्वयरूपेऽसत्येयगुणाः, विवक्षितप्रतरद्वयप्रत्यासन्नज्योतिष्काणां तदध्यासितक्षेत्राश्रितव्यन्तरतिर्यक्पञ्चेन्द्रियाणां वैमानिकव्यन्तरज्योतिष्कविद्याधरचारणमुनितिर्यक्पञ्चेन्द्रियाणामूर्द्धलोके तिर्यग्लोके च गमनागमने कुर्वतामधिकृतप्रतरद्वयसंस्पर्शात्, तेभ्यस्त्रैलोक्येत्रैलोक्यसंस्पर्शिनः सोयगुणाः, कथमिति चेत्, उच्यते, यतो ये भवनपतिव्यन्तरज्योतिष्कवैमानिकाः विद्याधरा वाऽधोलोकस्थाः कृतवैक्रिय समुद्घा तास्तथाविधप्रयत्नविशेषादूर्द्धलोके विक्षिप्तात्मप्रदेशदण्डास्ते श्रीनपि लोकान् स्पृशन्ति इति सोयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतरद्वयरूपे सोयगुणाः, बहवो हि व्यन्तराः स्वस्थानप्रत्यासन्नतया भवनपतयस्तिर्यग्लोके ऊर्द्धलोके वा व्यन्तरज्योतिष्कवैमानिका देवा अधोलौकिकग्रामेषु समवसरणादी अधोलोके क्रीडादिनिमित्तं च गमनागमनकरणतः तथा समुद्रेषु केचित्तिर्यक्पञ्चेन्द्रियाः स्वस्थानप्रत्यासन्नतया अपरे तदध्यासितक्षेत्राश्रिततया यथोक्तं प्रतरद्वयं स्पृशन्ति ततः सत्येयगुणाः, तेभ्योऽघोलोके सोयगुणाः, नैरयिकाणां भवनपतीनां च तत्रावस्थानात्, तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्काणामवस्थानात् । तदेवमुक्तं पञ्चेन्द्रियाणामल्पबहुत्वम्, इदानीमेकेन्द्रियभेदानां पृथिवीकायिकादीनां पञ्चानामौधिकपर्याप्तापर्यासभेदेन प्रत्येकं त्रीणि त्रीण्यल्पबहुत्वान्याह
For Parts Only
~319~