SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-1, -------------- दारं [२५], -------------- मूलं [८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूत्राक [८७] दीप प्रज्ञापना- संखिजगुणा अहोलोए संखिज्जगुणा तिरियलोए असंखिजगुणा | खित्ताणुवाएणं सत्वत्थोवा पंचिंदिया अपनत्तया तेलोके | ३ अल्पयाः मल-४ उडलोयतिरियलोए संखेनगुणा अहोलोयतिरियलोए संखिजगुणा उडलोए संखिजगुणा अहोलोए संखिञ्जगुणा तिरिय बहुत्वपदे य० वृत्ती. लोए असंखिजगुणा । खित्ताणुवाएणं सबथोवा पंचिंदिया पजत्ता उडलोए उडलोयतिरियलोए असंखिजगुणा तेलुके क्षेत्रानुक ॥१५॥ संखिजगुणा अहोलोयतिरियलोए संखिजगुणा अहोलोए संखिज्जगुणा तिरियलोए असंखिजगुणा (मू०८७) | पञ्चेन्द्रिक्षेत्रानुपातेन चिन्त्यमानाः पञ्चेन्द्रियाः सर्वस्तोकाखैलोक्ये-त्रैलोक्यसंस्पर्शिनः, यतो येऽधोलोकार्द्वलोके | याल्प. ऊलोकाद्वाऽधोलोके शेषकायाः पश्चेन्द्रियायुरनुभवन्त ईलिकागल्या समुत्पद्यन्ते ये च पञ्चेन्द्रिया ऊर्द्धलोकादधो सूत्र.८७ लोके अधोलोकादूर्द्धलोके शेषकायत्वेन पञ्चेन्द्रियत्वेन वोत्पित्सवः कृतमारणान्तिकसमुद्घाताः समुपातपशाचो-11 त्पत्तिदेशं यावत् विक्षिप्तात्मप्रदेशदण्डाः पञ्चेन्द्रियायुरद्याप्यनुभवन्ति ते त्रैलोक्यसंस्पर्शिनः ते चाल्पे इति सर्वस्तोकाः, तेभ्य ऊईलोकतिर्यग्लोके प्रतरद्वयरूपे असोयगुणाः, प्रभूततराणामुपपातेन समुद्घातेन वा यथोक्तप्रतरद्वयसंस्पर्शसंभवात् , तेभ्योऽधोलोकतिर्यग्लोके सङ्ख्येयगुणाः, अतिप्रभूततराणामुपपातसमुद्घाताभ्यामधोलोकतिर्यग्लोकसञ्जप्रतरद्वयसंस्पर्शभावात्, तेभ्य ऊर्द्धलोके समवेयगुणाः, वैमानिकानामवस्थानभावात् , तेभ्योऽधोलोके ॥१५३॥ सङ्ख्येयगुणाः, वैमानिकदेवेभ्यः सोयगुणानां नैरयिकाणां तत्र भावात् , तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, संमूछिमजलचरखचरादीनां व्यन्तरज्योतिष्काणां संमूछिममनुष्याणां तत्र भावात् । एवं पञ्चेन्द्रियापर्याप्तसूत्रमपि भाव seseceneseneeeeeese अनुक्रम [२९१] ~318~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy