________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२५], -------------- मूलं [८६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
30080909393
सूत्रांक [८६]
दीप
प्रतरद्वयसंस्पर्शिनः बहवश्चेति पूर्वोक्तेभ्योऽसवेयगुणाः, तेभ्यस्त्रैलोक्येऽसोयगुणाः, यतो द्वीन्द्रियाणां प्राचुर्वेणोत्पत्तिस्थानान्यधोलोके तस्माचातिप्रभूतानि तिर्यग्लोके, तत्र ये वीन्द्रिया अधोलोकालोके द्वीन्द्रियत्वेनान्यत्वेन वा समुत्पनुकामाः कृतप्रथममारणान्तिकसमुद्घाताः समुद्घातवशाञ्चोत्पत्तिदेशं यावत् विक्षिप्तात्मप्रदेशदण्डास्ते द्वीन्द्रियायुः प्रतिसंवेदयमानाः ये चो लोकादधोलोके द्वीन्द्रियाः शेषकाया वा यावद् द्वीन्द्रियत्वेन समुत्पद्यमाना द्वीन्द्रियायुरनुभवन्ति ते त्रैलोक्यसंस्पर्शिनः ते च बहव इति पूर्वोक्तभ्योऽसत्ये यगुणाः, तेभ्योऽधोलोकतिर्यग्लोकप्रतरद्वयरूपेऽसोयगुणाः, यतो येऽधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके द्वीन्द्रियत्वेन समुत्पत्तुकामास्तदायुरनुभवन्त ईलिकागत्या समुत्पद्यन्ते ये च द्वीन्द्रियास्तिर्यग्लोकादधोलोके द्वीन्द्रियत्वेन शेषकायत्वेन बोत्पित्सवः कृतप्रथममारणान्तिकसमुद्घाता द्वीन्द्रियायुरनुभवन्तः समुद्घातवशेनोत्त्पत्तिदेशं यावद् विक्षिप्तात्मप्रदेशदण्डास्ते यथोक्तं प्रतरद्वयं स्पृशन्ति प्रभूताश्चेति पूर्वोक्तभ्योऽसोयगुणाः, तेभ्योऽधोलोके सोयगुणाः, तत्रोत्पसिस्थानानामतिप्रचुराणां भावात् , तेभ्योऽपि तिर्यग्लोके सोयगुणाः, अतिप्रचुरतराणां योनिस्थानानां तत्र भावात्, यदमौधिकं द्वीन्द्रियसूत्रं तथा पर्याप्तापर्याप्तद्वीन्द्रियसूत्रौधिकत्रीन्द्रियपर्याप्सापासौधिकचतुरिन्द्रियपर्याप्तापर्याप्तसूत्राणि भावनीयानि ॥ साम्प्रतमौधिकपञ्चेन्द्रियविषयमल्पबहुत्वमाहखिताणुचाएणं सवत्थोवा पंचिंदिया तेलुके उड्डलोयतिरियलोए संखिजगुणा अहोलोयतिरियलोए संखिजगुणा उडलोए
अनुक्रम [२९०]
ersected
For P
OW
~317~