________________
आगम
(१५)
प्रत
सूत्रांक
[८४]
दीप
अनुक्रम [ २८८]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [३], --~-~~-~~~-~~-~- उद्देशक: [-],
दारं [२५],
• मूलं [८४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Jan Educat
ज्योतिष्कदेवीसूत्रमपि भावनीयं । सम्प्रति वैमानिकदेव विषयमल्पबहुत्वमाह – 'क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमाना वैमानिका देवाः सर्वस्तोकाः ऊर्द्ध लोकतिर्यग्लो के ऊर्द्ध लोकतिर्यग्लो कसज्ञे प्रतरद्वये, यतो येऽधोलोके तिर्यग्लोके वा वर्तमाना जीवा वैमानिकेपूत्वयन्ते ये च तिर्यग्लोके वैमानिका गमनागमनं कुर्वन्ति ये च विवक्षितत्रतरद्वयाध्यासितं क्रीडास्थानं संश्रिता ये च तिर्यग्लोकस्थिता एव वैक्रियसमुद्घातं मारणान्तिकसमुद्घातं वा कुर्वाणास्तथाविधप्रयत्न विशेषादूर्द्धमात्मप्रदेशान् निसृजन्ति ते विवक्षितं प्रतरद्वयं स्पृशन्ति ते चाल्पे इति सर्वस्तोकाः, | तेभ्यस्त्रैलोक्ये सत्येयगुणाः, कथमिति चेत् १, उच्यते, इद्द येऽघोलौकिकप्रामेषु समवसरणादिनिमित्त मधोलोके वा क्रीडानिमित्तं गताः सन्तो वैक्रियसमुद्घातं मारणान्तिकसमुद्घातं वा कुणास्तथाविधप्रयत्नविशेषाद् दूरतरमूर्द्ध विक्षितात्मप्रदेशदण्डा ये च वैमानिकमवादीलिकागत्या व्यवमाना अधोलौकिकग्रामेषु समुत्पद्यन्ते ते किल त्रीनपि लोकान् स्पृशन्ति बहवश्च पूर्वोक्तेभ्य इति सत्यगुणाः, तेभ्योऽप्यधो लोकतिर्यग्लो के अधोलोकतिर्यग्लोकसज्ञे प्रतरद्वये सङ्ख्येयगुणाः, अधोलौकिकग्रामेषु समवसरणादौ गमनागमनभावतो विवक्षितप्रतरद्वयाध्यासितसमवसरणादौ चावस्थानतो बहूनां यथोक्तप्रतरद्वयसंस्पर्श भावात्, तेभ्योऽधोलोके सोयगुणाः, अघोलौकिकप्रामेषु बहूनां समवसरणादाववस्थानभावात्, तेभ्यस्तिर्यग्लोके सश्येयगुणाः, बहुषु समवसरणेषु बहुषु च क्रीडास्था
For Parts Only
~313~
or