________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२५], -------------- मूलं [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापनायाः मलयवृत्ती.
सूत्राक
[८४]
॥१५१॥
दीप अनुक्रम [२८८]
नेषु बहनामवस्थानभावात् , तेभ्य ऊवलोकेऽसल्येयगुणाः, ऊईलोकस्य खस्थानत्वात् , तत्र च सदैव बहुतरमावात् । एवं वैमानिकदेवीविषयं सूत्रमपि भावनीयं ॥ सम्प्रत्येकेन्द्रियादिगतमल्पवहुत्वमाह
बहुत्वपदे खेत्ताणुवाएणं सवत्थोवा एनिदिया जीवा उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखि
क्षेत्रानुपाजगुणा तेलोके असंखिजगुणा उडलोए असंखिजगुणा अहोलोए विसेसाहिया । खेत्ताणुवाएणं सबथोवा एगिदिया
तेन देवाजीवा अपञ्जत्तमा उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिनगुणा तेलोके असंखेज
ल्प. एकेगुणा उङ्गलोए असंखेजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सबथोवा एगिदिया जीवा पजत्तगा उडलोयति
इन्द्रिया.सू. रियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोके असंखिजगुणा उडलोए असंखिजगुणा
८४-८५ अहोलोए बिसेसाहिया (मु०८५)
क्षेत्रानुपातेन चिन्त्यमाना एकेन्द्रिया जीवाः सर्वस्तोका ऊर्द्धलोकतिर्यग्लोके-अईलोकतिर्यग्लोकसम्झे प्रतर-8 द्वये, यतो ये तत्रस्था एव केचन ये चोर्द्धलोकात्तिर्यग्लोके तिर्यग्लोकादूईलोके समुत्पित्सवः कृतमारणान्तिकसमु
शा॥१५॥ घातास्ते किल विवक्षितं प्रतरद्वयं स्पृशन्ति खल्पाश्च ते इति सर्वस्तोकाः, तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकाः, यतो ये अधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके ईलिकागत्या समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्ति तत्रस्थाश्च ऊर्द्धलोकाचाधोलोके विशेषाधिकास्ततो बहबोऽधोलोकात्तिर्यग्लोके समुत्पद्यमाना अवाप्यन्ते इति
~314~