________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: -1, -------------- दारं [२५], -------------- मूलं [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापना- याः मलयवृत्ती.
सूत्राक [८४]
॥१५०॥
दीप
eversesepecieselseaseseळएटा
द्वयरूपे असोयगुणाः, तद्धि बहूनां व्यन्तराणां खस्थानं ततस्तत्संस्पर्शिनो वहब इत्यसङ्ख्येयगुणाः, अधोलोके सलये- अल्पयगुणाः, अधोलौकिकग्रामेषु तेषां स्वस्थानभावात् बहूनामधोलोके क्रीडार्थ गमनभायात्, तेभ्यस्तिर्यग्लोके सङ्ग्येय- बहुत्वपदे गुणाः, तिर्यग्लोकस्य तेषां स्वस्थानत्वात्। एवं व्यन्तरदेवीविषयमप्यल्पबहुत्वं वक्तव्यं । सम्प्रति ज्योतिष्कविषयमल्पब
विशेषेण हुत्वमाह-क्षेत्रानुपातेन चिन्त्यमाना ज्योतिष्काः सर्यस्तोका ऊर्द्धलोके, केषाश्चिदेव मन्दरे तीर्थकरजन्ममहोत्सव
| देवानाम
ल्प.सू.८४ निमित्तमजनदधिमुखेष्यष्टाहिकानिमित्तं च परेषां केपाश्चिन्मन्दरादिषु क्रीडानिमित्तं गमनसंभवात् , तेभ्य ऊईलोकतिर्यग्लोके प्रतरद्वयरूपे असोयगुणाः, तद्धि प्रतरद्वयं केचित् स्वस्थानस्थिता अपि स्पृशन्ति, प्रत्यासन्नत्वात् , अपरे पैक्रियसमुद्घातसमवहताः, अन्ये ऊर्द्धलोकगमनागमनभावतः, ततोऽधिकृतप्रतरदयस्पर्शिनः पूर्वोक्तभ्योऽ|सोयगुणाः, तेभ्यसैलोक्ये त्रैलोक्यसंस्पर्शिनः सहयगुणाः, ये हि ज्योतिष्कास्तथाविधतीव्रप्रयल क्रियसमुद्घा| तेन समवहतास्त्रीनपि लोकान् खप्रदेशः स्पृशन्ति ते स्वभावतोऽप्यतिबहव इति पूर्वोक्तभ्यः सवेयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतरद्वये वर्तमाना असोयगुणाः, यतो बहवोऽधोलौकिकग्रामेषु समवसरणादिनिमित्तमधोलोके क्रीडानिमित्तं गमनागमनभावतो बहवचाधोलोकात् ज्योतिष्कप समुत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति, ॥१५०॥ ततो घटन्ते पूर्वोक्तभ्योऽसोयगुणाः, तेभ्यः सोयगुणा अधोलोके, बहूनामधोलोके क्रीडानिमित्तमधोलीकिक-13 ग्रामेषु समवसरणादिषु चिरकालावस्थानात, तेभ्योऽसोयगुणास्तिर्यग्लोके, तिर्यग्लोकस्य तेषां स्वस्थानत्वात् । एवं
अनुक्रम [२८८]
~312~