________________
आगम
(१५)
༄ལླཱཟླ
अनुक्रम
[ २८८]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [३], --~-~~-~~~-~~-~- उद्देशक: [-],
दारं [२५],
• मूलं [८४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्तौ. ॥ १४९ ॥
• क्षेत्रानुपातेन भवनवासिनो देवाश्चिन्त्यमानाः सर्वस्तोका ऊर्द्धलोके, तथाहि केषाञ्चित्साधम्र्म्मादिष्वपि कल्पेषु पूर्वसंगतिकनिश्रया गमनं भवति, केषाञ्चिन्मन्दरे तीर्थकरजन्ममहिमानिमित्तमञ्जनदधिमुखेष्वष्टाहिकानिमित्तमपरेषां मन्दरादिषु क्रीडानिमित्तं गमनमेते च सर्वेऽपि खल्पा इति सर्वस्तोका ऊर्द्धलोके, तेभ्य ऊर्द्धलोकतिर्यग्लोक४ सज्ञे प्रतरद्वये असोयगुणाः, कथमिति चेत् १, उच्यते, इह तिर्यग्लोकस्था वैक्रियसमुद्घातेन समवहता ऊर्द्धलोकं तिर्यग्लोकं च स्पृशन्ति तथा ये तिर्यग्लोकस्था एव मारणान्तिकसमुद्घातेन समवहता ऊर्द्धलोके सौधर्म्मादिषु देवलोकेषु नादरपर्याप्त पृथिवीकायिकतया बादरपर्याप्ताकायिकतया बादरपर्याप्तप्रत्येक वनस्पतिकायिकतया च शुभेषु मणिविधानादिषु स्थानेषूत्पनुकामा अद्यापि स्वभवायुः प्रतिसंवेदयमानाः, न पारभविकं पृथिवीकायिकाद्यायुः, द्विविधा हि मारणान्तिकसमुद्घातसमवहताः केचित्पारभविकमायुः प्रतिसंवेदयन्ते केचिन्नेति तथा चोक्तं प्रज्ञप्ती - "जीवे णं भंते! मारणंतियसमुग्धापणं समोहए समोहणित्ता जे भविए मंदरस्स पञ्चयस्स पुरच्छि मेणं वायरपुविका इयत्ताए उबवजित्तए से णं भंते! किं तत्थगए उबवज्जेज्जा उयाहु पडिनियत्तित्ता उववज्जह ?, गोयमा ! अत्येगइए तत्थगए चेव उववज्जइ अत्थेगइए ततो पडिनियत्तित्ता दोचंपि मारणंतियसमुग्धाएणं समोहणति, समोहणित्ता तओ पच्छा उववज्जह" इति स्वभवायुः प्रतिसंवेदनाच ते भवनवासिन एव लभ्यन्ते, ते इत्थंभूता उत्पत्तिदेशे विक्षिसात्मप्रदेशदण्डाः तथोर्द्धलोके गमनागमनतस्तत्प्रतरद्वयप्रत्यासन्नक्रीडास्थानतश्च यथोक्तं
For Parts Only
~310~
३ अल्प
बहुत्वपदे विशेषेण देवानाम
ल्प. सू. ८४
॥ १४९ ॥