________________
आगम
(१५)
प्रत
सूत्रांक
[४]
दीप
अनुक्रम [१३]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [१],
------- उद्देशकः [-],
- दारं [ - ],
- मूलं [४...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education h
विभागाः, अत्रापि बहुवचनमनन्तानन्तप्रादेशिकेषु तथाविधेषु स्कन्धेषु देशानन्तत्वसम्भावनार्थम्, स्कन्धानां स्कन्धत्वपरिणामपरिणतानां बुद्धिपरिकल्पिताः प्रकृष्टा देशा निर्विभागा भागाः परमाणव इत्यर्थः स्कन्धप्रदेशाः, अत्रापि बहुवचनं प्रदेशानन्तत्वसम्भावनार्थम्, 'परमाणुपुद्गला इति' परमाथ तेऽणवश्च परमाणवो निर्विभागद्रव्यरूपाः ते च ते पुद्गलाश्च परमाणुपुद्गलाः, स्कन्धत्वपरिणामरहिताः केवलाः परमाणव इत्यर्थः । 'ते समासओ' इत्यादि, ते स्कन्धादयो यथासम्भवं 'समासतः' सङ्क्षेपेण पञ्चविधाः प्रज्ञसाः, तद्यथा- 'वर्णपरिणताः' वर्णतः परिणताः, वर्णपरिणाम भाज इत्यर्थः, एवं गन्धपरिणता रसपरिणताः स्पर्शपरिणताः संस्थानपरिणताः परिणता इत्यतीतकालनिर्देशो वर्त्तमानानागतकालोपलक्षणं, वर्त्तमानानागतत्वमन्तरेणातीतत्वस्यासम्भवात्, तथाहि यो वर्तमानत्वमतिक्रान्तः सोऽतीतो भवति, वर्त्तमानत्वं च सोऽनुभवति योऽनागतत्वमतिक्रान्तवान् उक्तं च- " भवति स नामातीतो यः प्राप्तो नाम वर्त्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् ॥ १ ॥” ततो वर्णपरिणता इति वर्णरूपतया परि णताः परिणमन्ति परिणमिष्यन्तीति द्रष्टव्यम्, एवं गन्धरसपरिणता इत्याद्यपि परिभावनीयम् ।
जे वण्णपरिणया ते पञ्चविदा पद्मत्ता, तंजहा- कालवण्णपरिणया णीलवण्णप० लोहियवण्णप हालिदवण्णप० सुकिलवण्णपरिणया, जे गन्धपरिणता ते दुबिहा पं० तं०- सुम्मिगन्धपरिणता य दुब्भिगन्धपरिणता य, जे रसपरिणता ते पश्वविद्या पं०सं०-तित| रसपरिणता कडुयरसपरिणता कसायरसपरिणया अम्बिलरसपरिणता मडुरसपरिणया, जे फासपरिणता ते अट्ठविहा पं०सं०
For Parts Only
~31~
www.brary.org