________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना".
पदं [१], ----------------उद्देशक: -,---------------- दारं -1,---------------- मूलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापना
प्रत
याः मल
यवृत्ती.
सूत्रांक
कक्खडफासपरिणया मउयफासपरिणया गुरुयफासपरिणता लहुयफासपरिणया सीयफासपरिणया उसिणफासपरिणया णिद्धफास-1
|१प्रज्ञापपरिणया लुक्खफासपरिणया, जे सण्ठाणपरिणया ते पञ्चविहा पं०२०-परिमण्डलसण्ठाणपरिणया वट्टसण्ठाणपरि० ससण्ठाणप०
नापदे रूचउरंससं०प० आयतसण्ठाणपरिणया ।
प्यजीवप्र। ये वर्णपरिणतास्ते पञ्चविधाः प्रज्ञताः, तद्यथा-कृष्णवर्णपरिणताः कजलादिवत् , नीलवर्णपरिणता नील्यादिवत् , ज्ञा.(सू.४) लोहितवर्णपरिणता हिङ्गुलकादिवत् , हारिद्रवर्णपरिणता हरिद्रादिवत्, शुक्लवर्णपरिणताः शङ्खादिवत् । ये गन्धपरिणतास्ते द्विविधाः प्रज्ञप्ताः, तद्यथा-सुरभिगन्धपरिणताश्च दुरभिगन्धपरिणताश्च, चशब्दो परिणामभवनं प्रति वि-18 |शेषाभावख्यापनार्थी, तथाहि-यथा कथञ्चिदवस्थिताः सामग्रीवशतः सुरभिगन्धपरिणामं भजन्ते तथा कथञ्चिदवस्थिता एव सामग्रीवशतो दुरभिगन्धपरिणाममपीति, सुरभिगन्धपरिणताश्च यथा श्रीखण्डादयः, दुरभिगन्धपरिणता लसुनादिवत् । ये रसपरिणतास्ते पञ्चविधाः प्रजासाः, तद्यथा-तिक्तरसपरिणताः कोशातक्यादिवत्, कटुकरसपरिणताः सुण्ठ्यादिवत्, कषायरसपरिणता अपक्ककपित्थादिवत् ,अम्लरसपरिणता अम्लकेतसादिवत्, मधुररसपरिणताः शर्करादिवत् । ये स्पर्शपरिणतास्तेऽष्टविधाः प्रज्ञप्ताः, तद्यथा-कर्कशस्पर्शपरिणताः पाषाणादिवत् , मृदुस्पर्शपरिणता ॥१०॥ | हंसरुतादिवत् ,गुरुकस्पर्शपरिणताः वज्रादिवत् , लघुकस्पर्शपरिणता अर्कतूलादिवत् ,शीतस्पर्शपरिणता मृणालादिवत् ,13 उष्णस्पर्शपरिणता वह्नयादिवत्, स्निग्धस्पर्शपरिणता घृतादिवत् , रूक्षस्पर्शपरिणता भस्मादिवत् । ये संस्थानप
अनुक्रम
[१३]
~32~