________________
आगम
[भाग-१८] “प्रज्ञापना" -
पदं [१], ---------------- उद्देशक: [-], ---------------- दारं [-1, ---------------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापनायाःमलयवृत्ती.
॥९
॥
ततो यावति क्षेत्रेऽवगाढौ तावत्प्रमाणो लोकः शेषस्त्वलोक इति सिद्धम् , उक्तं च-"धर्माधर्मविभुत्वात् सर्वत्र च प्रज्ञाप जीवपुद्गलविचारात् । नालोकः कश्चित्स्यान्न च सम्मतमेतदार्याणाम् ॥१॥ तस्माद्धर्माधर्माववगाढी व्याप्य लोकखं नापदे असर्वम् । एवं हि परिच्छिन्नः सिध्यति लोकस्तदविभुत्वात् ॥२॥" ततः एवं लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिका-8 रुप्यजीयावित्यनयोरादावुपादानम् , तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्थ, तत्प्रतिपक्षत्वात् ततोऽधर्मास्तिका-18 वप्रज्ञा. यस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्थ, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, (सू. ३) एवमागमानुसारेणान्यदपि युक्त्यनुपाति वक्तव्यम् , इत्यलं प्रसझेन । प्रकृतोपसंहारमाह-'सेत्तं अरूविअजीवपन्नवणा' सैषा अरूप्यजीवप्रज्ञापना । पुनराह विनेयः
से कि तं रूविअजीवपन्नवणा, रूविअजीवपन्नवणा चउन्विहा पबत्ता, तंजहा-खन्धा खन्धदेसा खन्धपएसा परमाणुपोग्गला, ते समासओ पञ्चविहा पत्रचा, तंजहा-वण्णपरिणया गन्धपरिणया रसपरिणया फासपरिणया सण्ठाणपरिणया।
अध का सा रूप्यजीवप्रज्ञापना, सूरिराह-रूप्यजीवप्रज्ञापना चतुर्विधा प्रज्ञता, तद्यथा-'स्कन्धा' स्कन्दन्ति शुप्यन्ति धीयन्ते च-पुष्यन्ते पुद्गलानां विचटनेन चटनेन चेति स्कन्धाः, 'पृषोदरादयं' इति रूपनिष्पत्तिः, अत्र बहुवचनं पुद्गलस्कन्धानामानन्त्यख्यापनार्थम् , न चानन्त्यमनुपपन्नम् , आगमेऽभिधानात्, तथा च वक्ष्यति-'दधो गं पुग्गलत्थिकाए' इत्यादि, 'स्कन्धदेशाः' स्कन्धानामेव स्कन्धत्वपरिणाममजहतो बुद्धिपरिकल्पिता बादिप्रदेशात्मका
अनुक्रम [१२]
पा।
अत्र रूपी-अजीवस्य प्रज्ञापना आरभ्यते
~30