SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [३], --------------- उद्देशक: -1, -------------- दारं [२५], -------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत मज्ञापनाया: मलय.वृत्ती . सूत्रांक [८३] ॥१४८॥ दीप यंग्लोके-ऊ लोकतिर्यग्लोकसम्जे प्रतरद्वयेऽसङ्ख्येयगुणाः, तद्धि ज्योतिष्काणा प्रत्यासन्नमिति खस्थानं, तथा भव-1|३ अल्पनपतिव्यन्तरज्योतिष्का मन्दरादौ सौधर्मादिकल्पगताः खस्थाने गमागमेन तथा ये सौधादिषु देवत्वेनोत्पित्सवो बहुत्वपदे देवायुः प्रतिसंवेदयमानाः खोत्पत्चिदेशमभिगच्छन्ति ते यथोक्तं प्रतरद्वयं स्पृशन्ति ततः सामस्त्येन यथोक्तप्रतरद्वय-1 गत्यपेक्षसंस्पर्शिनः परिभाग्यमाना अतिवहब इति पूर्वोक्तभ्योऽसोयगुणाः, तेभ्यस्त्रैलोक्यसंस्पर्शिनः सोयगुणाः, यतो।। याऽल्प. भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाः तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तः त्रीनपि। लोकान् स्पृशन्ति ते चेत्थं समवहताः प्रागुक्तपतरद्वयस्पर्शिभ्यः सोयगुणाः केवलवेदसोपलभ्यन्ते इति समयय-17 गुणाः, तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसजे प्रतरद्वये वर्तमानाः सोयगुणाः, तद्धि प्रतरद्विक भवनपतिव्यन्तरदेवानां प्रत्यासन्नतया खस्थान तथा बहवो भवनपतयः खभवनस्थाः तिर्यग्लोकगमागमेम तथोद्वत्तमानाः तथा वैक्रियसमुद्घातेन समवहतास्तथा तिर्यग्लोकवर्त्तिनतिर्यक्रपञ्चेन्द्रियमनुष्या वा भवनपतित्वेनोत्पद्य-I माना भवनपत्यायुरनुभवन्तो यथोक्तप्रतरद्वयसंस्पर्शिनोऽतिबहव इति सङ्ग्येयगुणाः, तेभ्योऽधोलोके सोयगुणाः, भवनपतीनां स्वस्थानमितिकृत्वा, तेभ्यस्तिर्यग्लोके समयगुणाः, ज्योतिष्कव्यन्तराणां खस्थानत्वात् । अधुना देवी- ॥१४८।। रधिकृत्याल्पबहुत्वमाह-'खेत्ताणुवाएणं' इत्यादि, सर्व देवसूत्रमिवाविशेषेण भावनीयं । तदेवमुकं देवविषयमीपिक-11 मल्पबहुत्वम् , इदानीं भवनपत्यादिविशेषविषयं प्रतिपिपादयिषुः प्रथमतो भवनपतिविषयमाह अनुक्रम [२८७] रटceae एन्ट ~308~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy