SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [३], --------------- उद्देशक: -1, -------------- दारं [२५], -------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: accerce प्रत सूत्रांक [८३] दीप त्रैलोक्यस्पर्शिन्यः, ऊर्द्धलोकादधोलोके समुत्पित्सूना मारणान्तिकसमुद्घातवशविनिर्गतदूरतरात्मप्रदेशानामथवा वैक्रियसमुद्घातगतानां केवलिसमुद्घातगतानां वा त्रैलोक्यसंस्पर्शनात् तासां चातिस्तोकत्वमिति सर्वस्तोकाः,8 ताभ्य ऊर्द्धलोकतिर्यग्लोके-ऊलोकतिर्यग्लोकसम्झे प्रतरद्वये सोयगुणाः वैमानिकदेवानां शेषकायाणां चोर्द्धलोकात् तिर्यग्लोके मनुष्यस्त्रीत्वेनोत्पद्यमानानां तथा तिर्यग्लोकगतमनुष्यस्त्रीणामूर्द्धलोके समुत्पित्सूनां मारणान्तिकसमुद्घातवशात् दूरतरमूर्द्धविक्षिप्तात्मप्रदेशानामद्यापि कालमकुर्वन्तीनां यथोक्तप्रतरद्वयसंस्पर्शनभावात् तासां चोभयासामपि बहुतरत्वात् , ताभ्योऽधोलोकतिर्यग्लोके-प्रागुक्तखरूपे प्रतरद्वयरूपे सोयगुणाः, तिर्यग्लोकाद् मनुष्यस्त्रीभ्यः शेषेभ्यो वाऽधोलौकिकग्रामेषु यदिवाऽधोलौकिकग्रामरूपात् शेषाद्वा तिर्यग्लोके मनुष्यत्रीत्वेनोस्पि-11 सूनां कासाश्चिदधोलौकिकग्रामेष्यवस्थानतोऽपि यथोक्तप्रतरद्वयसंस्पर्शसंभवात् तासां च प्रागुक्ताभ्योऽतिबहुत्वात् , ताभ्योऽपि ऊलोके सोयगुणाः, क्रीडाथ चैत्यवन्दननिमित्तं वा सौमनसादिषु प्रभूततराणां विद्याधरीणां (गमन)संभवात् , ताभ्योऽप्यधोलोके सपेयगुणाः, खस्थानत्वेन तत्रापि बहुतराणां भावात् , ताभ्यस्तिर्यग्लोके सद्ध्येय-13 गुणाः, क्षेत्रस्य समवेयगुणत्वात् स्वस्थानत्वाच । गतं मनुष्यगतिमधिकृत्याल्पबहुत्वम् , इदानी देवगतिमधिकृत्याहक्षेत्रानुपातेन चिन्त्यमाना देवाः सर्वस्तोकाः ऊर्द्धलोके, वैमानिकानामेव तत्र भावात् तेषां चाल्पत्वात् , येऽपि भवनपतिप्रभृतयो जिनेन्द्रजन्ममहोत्सवादी मन्दरादिषु गच्छन्ति तेऽपि खल्पा एवेति सर्वस्तोकाः, तेभ्य ऊर्द्धलोकति-18 अनुक्रम [२८७]] For P OW ~307~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy