________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: -1, -------------- दारं [२५], -------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
area
प्रत
सूत्रांक [८३]
दीप
प्रज्ञापना- तेभ्य ऊर्द्धलोकतिर्यग्लोके-ऊदलोकतिर्यग्लोकसम्झकप्रतरद्वयसंस्पर्शिनोऽसयेयगुणाः, यत इह वैमानिकदेवाः शेष-11३ अल्पयाः मल-कायाश्च यथासंभवमू लोकात्तिर्यग्लोके मनुष्यत्वेन समुत्पद्यमाना यथोक्तप्रतरद्वयसंस्पर्शिनो भवन्ति विद्याधराणा- बहुत्वपदे यवृत्ती. मपि च मन्दरादिषु गमनं तेषां च शुक्ररुधिरादिपुद्गलेषु संमूछिममनुष्याणामुत्पाद इति ते विद्याधरा रुधिरादि
गत्यपेक्षपुद्गलसम्मिश्रा यदा गच्छन्ति तदा संमूछिममनुष्या अपि यथोक्तप्रतरद्वयसंस्पर्शवन्त उपजायन्ते ते चातिवहव।
যাব, ॥१४७॥
सूत्रं. ८३ इत्यसोयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसम्जे प्रतरद्वये सत्येयगुणाः, यतोऽधोलौकिकयामेषु खभावत एव बहवो मनुष्याः, ततो ये तिर्यग्लोकात् मनुष्येभ्यः शेषकायेभ्यो वाऽधोलौकिकग्रामेषु गर्भव्युक्रान्तिकमनुष्यत्वेन संमूछिममनुष्यत्वेन वा समुत्पित्सवो ये चाधोलोकादधोलौकिकग्रामरूपात् शेषाद्वा मनुष्येभ्यः शेषकायेभ्यो वा तिर्यग्लोके गर्भव्युत्क्रान्तिकमनुष्यत्वेन वा संमूछिममनुष्यत्वेन वा समुत्पत्तुकामास्ते यथोकं किला प्रतरद्वयं स्पृशन्ति बहुतराच ते तथा खस्थानतोऽपि केचिदधोलौकिकयामेषु यथोक्तप्रतरद्वयसंस्पर्शिन इति ते प्रागुक्तेभ्यः सोयगुणाः, तेभ्यः ऊर्बलोके सोयगुणाः, सौमनसादिक्रीडा) चैत्यवन्दननिमित्तं वा प्रभूततराणां विद्याधरचारणमुनीनां (गमनागमन) भावात् तेषां च यथायोगं रुधिरादिपुद्गलयोगतः संमूछिममनुष्यसंभवात्,18
॥१४७॥ तेभ्योऽधोलोके सङ्ख्येयगुणाः, खस्थानत्वेन बहुत्वभावात् , तेभ्यस्तिर्यग्लोके सोयगुणाः, क्षेत्रस्य सोयगुणत्वात् स्वस्थानत्वाच । सम्प्रति क्षेत्रानुपातेन मानुषीविषयमल्पबहुत्वमाह-क्षेत्रानुपातेन मानुष्यश्चिन्त्यमानाः सर्वेसोकाः
अनुक्रम [२८७]]
Recene
Turasurary.org
~306~