________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२५], -------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[८३]
दीप
ते तथा तिर्यग्योनिकल्यायुःप्रतिसंवेदनात् तिर्यग्योनिकस्त्रियश्च ततः सोयगुणाः, ताभ्योऽधोलोकतिर्यग्लोके
अधोलोकतिर्यग्लोकसम्जे प्रतरद्वये वर्तमानाः सङ्ख्येयगुणाः, वहको हि नारकादयः समुद्घातमन्तरेणापि तिर्य-11 Kग्लोके तिर्यक्पश्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते तिर्यग्लोकवर्तिनश्च जीवास्तिर्यग्योनिकत्रीत्वेनाधोलौकिकग्रामेष्वपि च ते
च तथोत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति तिर्यग्योनिकरुयायुःप्रतिसंवेदनाच तिर्यग्योनिकखियोऽपि, तथाऽघो-पहा लौकिकमामा योजनसहस्रावगाहाः पर्यन्तेऽर्याक क्वचित्प्रदेशे नवयोजनशतावपाहा अपि तत्र काश्चित्तिर्यग्योनिकस्त्रियोऽवस्थानेनापि यथोक्तप्रतरद्वयाध्यासिन्यो वर्त्तन्ते ततो भवन्ति पूर्वोक्ताभ्यः सोयगुणाः, ताभ्योऽधोलोके । सोयगुणाः, यतोऽधोलौकिकमामाः सर्वेऽपि च समुद्रा योजनसहस्रावगाहाः ततो नवयोजनशतानामधस्तात् या वर्त्तन्ते मत्सीप्रभृतिकास्तिर्यग्योनिकस्त्रियस्ताः स्वस्थानत्वात् प्रभूता इति सङ्ख्येयगुणाः, क्षेत्रस्य सङ्ग्वेयगुणत्वात् , ताभ्यस्तिर्यग्लोके सङ्ख्येयगुणाः । उक्तं तिर्यग्गतिमप्यधिकृत्याल्पबदुत्वम् , इदानीं मनुष्यगतिविषयमाह-क्षेत्रानुपातेन मनुष्याश्चिन्यमानाबैलोक्ये-त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, यतो ये ऊर्द्धलोकादधोलौकिकग्रामेषु समु|त्पित्सयो मारणान्तिकसमुद्घातेन समवहता भवन्ति ते केचित् समुद्यातवशाद बहिर्निर्गतैः खात्मप्रदेशैखीनपि। लोकान् स्पृशन्ति येऽपि चान्ये वैक्रियसमुद्घातमाहारकसमुद्घातं या गताः [प्राप्ताः] तथाविधप्रयत्नविशेषात् दूरतरमूर्दाघोविक्षिप्तात्मप्रदेशाः ये च केवलिसमुद्घातगतास्तेऽपि त्रीनपि लोकान् स्पृशन्ति स्तोकाथेति सर्वस्तोकाः,N
अनुक्रम [२८७]]
RELIEatunniliation
Continrary.org
~305