SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [२५], -------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत ना- या। मलय०वृत्ती. सूत्रांक [८३] ॥१४६॥ दीप एeeeeeeeeeeeee कायुःप्रतिसंवेदनान्नारका उद्वर्तमाना अपि असोयाः प्राप्यन्ते इति प्रागुक्तेभ्योऽसत्येयगुणाः, तेभ्योऽधोलोकेऽस ३अल्पयेयगुणाः, तस्य तेषां स्वस्थानत्वात् । उक्तं नारकगतिमधिकृत्य क्षेत्रानुपातेनाल्पबहुत्वम् , इदानीं तिग्मतिमधि- बहत्वपदे कृत्याह-इदं सर्वमपि सामान्यतो जीवसूत्रमिव भावनीयं, तदपि तिरश्च एव सूक्ष्मनिगोदानधिकृत्य भावितम् , गत्यपेक्षअधुना तिर्यग्योनिकस्त्रीविषयमल्पबहुत्वमाह-क्षेत्रानुपातेन तिर्यग्योनिकत्रियश्चिन्त्यमानाः सर्वस्तोकाः ऊईलोके, याऽल्प. सूत्रं. ८३ इह मन्दराद्रिवापीप्रभृतिष्वपि हि पञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियो भवन्ति, ताश्च क्षेत्रस्याल्पत्वात् सर्वस्तोकाः, ताभ्य ऊलोकतिर्यग्लोके-ऊईलोकतिर्यग्लोकसब्जे प्रतरद्वये वर्तमानाः असोयगुणाः, कथमिति चेत् १, उच्यते, यावत्सहस्रारदेवलोकतावद्देवा अपि गर्भव्युत्क्रान्तिकतियपञ्चेन्द्रिययोनिपूत्पद्यन्ते किं पुनः शेषकायाः, ते हि यथासंभवमुपरिवर्तिनोऽपि तत्रोत्पद्यन्ते, ततो ये सहस्रारान्ता देवा अन्येऽपि च शेषकाया ऊर्द्धलोकात्तिर्यग्लोके तिर्यक्पश्चेन्द्रियस्त्रीत्वेन तदायुः प्रतिसंवेदयमाना उत्पद्यन्ते यास्तिर्यग्लोकवर्सिन्यस्तिर्यक्पञ्चेन्द्रियस्त्रिय ऊईलोके देवत्वेन शेषकायत्वेन चोत्पद्यमाना मारणान्तिकसमुघातेनोत्पत्तिदेशे निजनिजात्मप्रदेशदण्डान् विक्षिपन्ति ता यथोकं प्रतरद्वयं स्पृशन्ति तिर्यग्योमिकस्त्रियश्च तास्ततोऽसोयगुणाः, क्षेत्रस्यासोयगुणत्वात्, ताभ्यसैलोक्ये १४६॥ सोयगुणाः, यस्मादधोलोकात् भवनपतिव्यन्तरनारकाः शेषकाया अपि चोईलोकेऽपि तिर्यपञ्चेन्द्रियस्त्रीत्वेनोत्पधन्ते ऊ लोकाद् देवादयोऽप्यधोलोके च ते समवहता निजनिजात्मप्रदेशदण्डैखीनपि लोकान् स्पृशन्ति प्रभूताश्च । अनुक्रम [२८७]] । SARERatinintamanna ~304~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy