________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२५], -------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[८३]
दीप
एणं सत्वत्थोवाओ देवीओ उड्डलोए उडलोयतिरियलोए असंखेजगुणाओ तेलोके संखेजगुणाओ अहोलोयतिरियलोए संखेजगुणाओ अहोलोए संखेजगुणाओ तिरियलोए संखेज्जगुणाओ (मू०८३) 'क्षेत्रानुपातेन' क्षेत्रानुसारेण नैरयिकाश्चिन्त्यमानाः सर्वतोकाबैलोक्ये-लोकत्रयसंस्पर्शिनः, कथं लोकत्रयसंस्पर्शिनो नैरयिकाः कथं वा ते सर्वस्तोकाः इति चेत् ?, उच्यते, इह ये मेरुशिखरे अञ्जनदधिमुखपर्वतशिखरा-18 दिषु वा वापीषु वर्तमाना मत्स्यादयो नरकेत्पित्सव ईलिकागत्या प्रदेशान् विक्षिपन्ति ते किल त्रैलोक्यमपि स्पृशन्ति नारकव्यपदेशं च लभन्ते तत्कालमेव नरकेपुत्पत्तेनारकायुष्कप्रतिसंवेदनात्, ते चेत्थंभूताः कतिपये इति सर्वस्तोकाः, अन्ये तु व्याचक्षते-नारका एव यथोक्तवापीषु तिर्यपञ्चेन्द्रियतयोत्पद्यमानाः समुद्घातवशतो विक्षिसनिजात्मप्रदेशदण्डाः परिगृह्यन्ते, ते हि किल तदा नारका एव निर्विवाद, तदायुष्कप्रतिसंवेदनात् , त्रैलोक्यसंस्पििनश्च, यथोक्तवापीर्यावदात्मप्रदेशदण्डस्य विक्षिप्तत्वादिति, तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसञ्जप्रागुक्तपतरद्वयस्य संस्पर्शिनोऽसङ्ख्येयगुणाः, यतो बहवोऽसङ्ख्येयेषु द्वीपसमुद्रेषु पञ्चेन्द्रियतिर्यग्योनिका नरकेषुत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति ततो भवन्ति पूर्वोक्तेभ्योऽसोयगुणाः, क्षेत्रस्यासमातगुणत्वात्, मन्दरादिक्षेत्रादसोयद्वीपसमुद्रात्मक क्षेत्रमसोयगुणमित्यतो भवन्त्यसङ्ख्येयगुणाः, अन्ये त्वभिदधति-नारका एवासङ्ग्येयेपु द्वीपसमुद्रेषु तिर्यक्रपञ्चेन्द्रियतयोत्पद्यमाना मारणान्तिकसमुद्घातेन विक्षिप्तनिजात्मप्रदेशदण्डा द्रष्टव्याः, ते हि नार
अनुक्रम [२८७]]
~303~