________________
आगम
(१५)
प्रत
सूत्रांक
[८२]
दीप
अनुक्रम
[ २८६]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [३], --~-~~-~~~-~~-~- उद्देशक: [-], दारं [२५],
मूलं [८२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
२. २५
विशेषाधिका अवाप्यन्ते ततो विशेषाधिकाः, तेभ्यस्तिर्यग्लोकवर्त्तिनोऽसोयगुणाः, उक्तक्षेत्राद्विकात्तिर्यग्लोक क्षेत्रस्वासत्रेयगुणत्वात्, तेभ्यस्त्रैलोक्ये -- त्रिलोकसंस्पर्शिनोऽसयेयगुणाः, इद्द ये केवले ऊर्द्धलोकेऽधोलोके तिर्यग्लो के या वर्त्तन्ते ये च विग्रहगत्या ऊर्द्धलोकतिर्यग्लोकौ स्पृशन्ति ते न गण्यन्ते, किं तु ये विग्रहगत्यापन्नास्त्रीनपि लोकान् स्पृशन्ति ते परिप्रायाः, सूत्रस्य विशेषविषयत्वात्, ते च तिर्यग्लोकवर्त्तिभ्योऽसोयगुणा एव, कथमिति चेत्, उच्यते, इह बहवः प्रतिसमयमूर्द्ध लोकेऽघोलोके च सूक्ष्मनिगोदा उद्वर्त्तन्ते, ये तु तिर्यग्लोकवर्त्तिनः सूक्ष्मनिगोदा उद्वर्त्तन्ते अर्थादघोलोके ऊर्द्धलोके वा केचित्तस्मिन्नेव वा तिर्यग्लो के समुत्पद्यन्ते ततो न ते लोकत्रय संस्पर्शिन इति नाधिकृत सूत्रविषयाः, तत्रोईलोकाधो लोकगतानां सूक्ष्मनिगोदानामुद्वर्त्तमानानां मध्ये केचित् स्वस्थाने एवोर्द्धलोकेऽधोलोके वा समुत्पद्यन्ते केचित्तिर्यग्लोके, तेभ्योऽसयेयगुणा अधोलोकगता ऊर्द्धलोके ऊर्द्धलोकगता अधोलोके ४ समुत्पद्यन्ते, ते च तथोत्पद्यमानास्त्रीनपि लोकान् स्पृशन्ती त्यसश्येयगुणाः, कथं पुनरेतदवसीयते यदुत एवंप्रमाणा 8 बहवो जीवाः सदा विग्रहगत्यापन्नाः लभ्यन्ते इति चेत् १, उच्यते, युक्तिवशात्, तथाहि - प्रागुक्तमिदमत्रैव सूत्रं पर्याप्तद्वारे "सवत्थोवा जीवा नोपज्जत्तानो अपज्जत्ता अपज्जत्ता अनंतगुणा पजत्ता संखेज्जगुणा" इति, त एवं नामापर्याप्ता बहवः येनैतेभ्यः पर्याप्ताः सहोयगुणा एव नासश्लेयगुणा नाप्यनन्तगुणाः, ते चापर्यासा बहवोऽन्तरगती वर्त्तमाना लभ्यन्ते इति, तेभ्य ऊर्द्धलोके – ऊर्दूलोकावस्थिता असल्यगुणाः, उपपातक्षेत्रस्यातिषडुत्वात्, असो
For Parts Only
~301~
nary or