________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२५], --------------मूलं [८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूत्राक
[८२]]
दीप
प्रज्ञापना- के तिर्यग्लोकादुर्द्धलोके (च) समुत्पधमाना विवक्षितं प्रतरद्वयं स्पृशन्ति ये च तत्रस्था एव केचन तत्प्रतरद्वयाध्यायाः मल- सिनो वर्तन्ते ते किल विवक्षिते प्रतरद्वये वर्तन्ते, नान्ये, ये पुनरूद्धलोकादधोलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृ-18 बहुत्वपदे य० वृत्ती. शन्ति ते न गण्यन्ते, तेषां सूत्रान्तरविषयत्वात् , ततः स्तोका एवाधिकृतप्रतरद्वयवर्त्तिनो जीवाः, ननूईलोकगता- क्षेत्रानुसा
वल्पब नामपि सर्वजीवानामसपेयो भागोऽनवरतं म्रियमाणोऽवाप्यते, ते च तिर्यग्लोके समुत्पद्यमाना विवक्षितं प्रतरद्वयं ॥१४४॥
स्पृशन्तीति कथमधिकृतप्रतरद्वयसंस्पर्शिनः तोका?, तदयुक्त, वस्ततत्त्वापरिज्ञानात्, तथाहि-यद्यपि नामोईKलोकगतानां सर्वजीवानामसङ्ख्येयो भागोऽनवरतं नियमाणोऽवाप्यते तथापि न ते सर्व एव तिर्यग्लोके समुत्पद्यन्ते,
प्रभूततराणामधोलोके ऊलोके च समुत्पादात्, ततोऽधिकृतप्रतरद्वयवर्तिनः सर्वस्तोका एव, तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकाः, इह यदधोलोकस्योपरितनमेकप्रादेशिकमाकाशप्रदेशप्रतरं यत्र तिर्यग्लोकस्य सर्वाधस्तनमेकप्रादेशिकमाकाशप्रदेशप्रतरमेतद्वयमप्यधोलोकतिर्यग्लोक इत्युच्यते, तथाप्रवचनप्रसिद्धः, तत्र ये विग्रहगत्या तत्रस्थतया वा वर्तन्ते ते विशेषाधिकाः, कथमिति चेत्, उच्यते, इह येऽधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके । ईलिकागत्या समुत्पद्यमाना अधिकृतप्रतरद्वयं स्पृशन्ति ये च तत्रस्था एव केचन तत्प्रतरद्वयमध्यासीना वत्तेन्ते ते ॥१४॥ विवक्षितप्रतरद्वयवर्तिनो, ये पुनरधोलोकादू लोके समुत्पद्यमानास्तत्ततरद्वयं स्पृशन्ति ते न परिगृह्यन्ते, तेषां सूत्रा-IN न्तरविषयत्वात्, केवलमूर्द्धलोकादधोलोके विशेषाधिका इत्यधोलोकात्तिर्यग्लोके समुत्पद्यमाना ऊर्द्धलोकापेक्षया
अनुक्रम [२८६]
~300~