________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२४], -------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८१]
दीप अनुक्रम [२८५]
आकाशानन्तत्वात् , तेभ्यः सर्वपर्यवा अनन्तगुणाः, एकैकस्मिन्नाकाशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां भावात् ॥ गतं जीवद्वारम् , अधुना क्षेत्रद्वारमाह
खेत्ताणुवाएणं सव्वत्थोवा जीवा उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखेजगुणा तेलुके असंखेजगुणा उडलोए असंखेजगुणा अहोलोए विसेसाहिया (मू०८२)
क्षेत्रस्यानुपातः-अनुसारः क्षेत्रानुपातः तेन चिन्त्यमाना जीवाः सर्वस्तोका ऊ लोकतिर्यग्लोके, इह ऊर्द्धलोकस्य यदधस्तनमाकाशप्रदेशप्रतरं यच तिर्यग्लोकस्य सर्वोपरितनमाकाशप्रदेशप्रतरमेष ऊर्द्धलोकतिर्यग्लोकः, तथाप्रवचनप्रसिद्धेः, इयमत्र भावना-इह सामस्त्येन चतुर्दशरज्वात्मको लोकः, स च त्रिधा भिद्यते, तद्यथा-उर्दू
लोकः तिर्यग्लोकोऽधोलोकश्च, रुचकाचैतेषां विभागः, तथाहि-रुचकस्याधस्तान्नव योजनशतानि रुचकस्योपरिKष्टान्नवयोजनशतानि तिर्यग्लोकः, तस्य च तिर्यग्लोकस्याधस्तादधोलोकः उपरिष्टादू लोकः, देशोनसप्तरज्जुप्रमाण
ऊर्बलोकः समधिकसप्तरज्जुप्रमाणोऽधोलोकः मध्येऽष्टादशयोजनशतोच्छूयस्तिर्यग्लोकः, तत्र रुचकसमाद्भूतलभा1 गानवयोजनशतानि गत्वा यज्योतिश्चक्रस्योपरितनं तिर्यग्लोकसम्बन्धि एकप्रादेशिकमाकाशप्रतरं तत्तिर्यग्लोकप्रतरं ।
तस्य चोपरि यदेकप्रादेशिकमाकाशप्रतरं तदूर्द्धलोकप्रतरं ते द्वे अप्यूर्द्धलोकतिर्यग्लोक इति व्यवहियते, तथाअनादिप्रवचनपरिभाषाप्रसिद्धेः, तत्र वर्तमानाः जीवाः सर्वस्तोकाः, कथमिति चेत्, उच्यते, इह ये ऊर्द्धलोकातिर्यग्लो
SAG888325600-390393
READRILMond
RADLami
तृतीय-पदे (२५) "क्षेत्र द्वारम् आरब्ध:
~299~