SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -1, -------------- दारं [२३], -------------- मूलं [८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्राक [८०] Eene बहुत्वपदे चरमजीवद्वारे सू. ८०-८१ दीप अनुक्रम [२८४] प्रज्ञापना-181 इह येषा चरमो भवः संभवी योग्यतयाऽपि ते चरमा उच्यन्ते, ते चार्थात् भव्याः, इतरे अचरमा-अभव्याः या: मल- सिद्धाश्च, उभयेषामपि चरमभवाभावात् , तत्र स्तोका अचरमाः, अभव्यानां सिद्धाना च समुदितानामप्यजघन्योय. वृत्ती. स्कृष्टयुक्तानन्तकपरिमाणत्वात् , तेभ्योऽनन्तगुणाश्चरमाः, अजघन्योत्कृष्टानन्तानन्तकपरिमाणत्वात् ॥ गतं चरमद्वारम् , ॥१४॥ अधुना जीवद्वारमाह एएसिणं भंते ! जीवाणं पोग्गलाणं अद्धासमयाणं सबदवाणं सबपएसाणं सबपञ्जवाण य कयरे कयरेहितो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा, गोयमा ! सवत्थोवा जीवा पोग्गला अणंतगुणा अद्धासमपा अर्णतगुणा सबदबा विसेसाहिया साचपएसा अर्थतगुणा सबपञ्जवा अणंतगुणा । दारं । (मू०८१) सर्वस्तोका जीयाः, तेभ्यः पुद्गला अनन्तगुणाः, तेभ्योऽद्धासमया अनन्तगुणाः, अत्र भावना प्रागेव कृता, तेभ्योऽद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि, कथमिति चेत्, उच्यते, इह येऽनन्तरमद्धासमयाः पुद्गलेभ्योऽनन्तगुणा उक्तास्ते प्रत्येक द्रव्याणि ततो द्रव्यचिन्तायां तेऽपि परिगृह्यन्ते तेषु च मध्ये सर्वजीवद्रव्याणि सर्वपुद्गलद्रव्याणि धमाधम्मोकाशास्तिकायद्रव्याणि च प्रक्षिप्यन्ते तानि च समुदितान्यप्यद्धासमयानामनन्तभागकल्पानीति तेषु प्रक्षिप्तेष्वपि मनागधिकत्वं जातं इत्यद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि, तेभ्यः सर्वप्रदेशा अनन्तगुणाः, 9999999 ॥१४॥ तृतीय-पदे (२४) जीव द्वारम् आरब्ध: ~298~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy