________________
आगम
(१५)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम [ २८३]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्तिः)
पदं [३], --------------उद्देशक: [ - ],
दारं [२२],
• मूलं [७९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Eticati
उपरमाणूनामिव स्कन्धत्वायोगात्, अद्धासमयास्तु परस्परनिरपेक्षा एव वर्त्तमानसमयभावे पूर्वापरसमययोरभावात्, ततो न स्कन्धत्वपरिणामः, तद्भावाच्च नाद्धासमयाः प्रदेशाः, किं पृथग् द्रव्याण्येवेति ॥ सम्प्रत्यमीषां धर्मास्तिकायादीनां सर्वेषां युगपत् द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाह - धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकाय एते त्रयोऽपि द्रव्यार्थतया तुल्याः सर्वस्तोकाश्थ, प्रत्येकमेकाकत्वात्, तेभ्यो धर्मास्तिकायोऽधर्मास्तिकाय एतौ द्वावपि प्रदेशार्थतयाऽसश्लेयगुणौ, स्वस्थाने तु परस्परं तुल्यौ, ताभ्यां जीवास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, अनन्तानां जीवद्रव्याणां भावात् स एव जीवास्तिकायः प्रदेशार्थतयाऽसोयगुणः, प्रतिजीवमसोयानां प्रदेशानां भावात् तस्मादपि प्रदेशार्थतया जीवास्तिकायात् पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, प्रतिजीवप्रदेशं | ज्ञानावरणीयादिकर्म्मपुद्गलस्कन्धानामप्यनन्तानां भावात् स एव पुद्गलास्तिकायः प्रदेशार्थ तयाऽसयेयगुणः, अत्र | भावना प्रागिव, तस्मादपि प्रदेशार्थतया पुद्गलास्तिकायात् अद्धासमयो द्रव्यार्थ प्रदेशार्थतयाऽनन्तगुणः, अत्रापि भावना प्रागिव, तस्मादध्याकाशास्तिकायः प्रदेशार्थतया अनन्तगुणः, सर्वाखपि दिक्षु तस्यान्ताभावात्, अद्धासम यस्य च मनुष्य क्षेत्रमात्रभावात् ॥ गतमस्तिकायद्वारम्, इदानीं चरमद्वारमाह
एएसि णं भंते! जीवाणं चरिमाणं अचरिमाण य कयरे कमरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा ?, गोयमा ! सहत्थोवा जीवा अचरिमा चरिमा अनंतगुणा । दारं । (सू० ८० )
तृतीय-पदे (२३) "चरम" द्वारम् आरब्धः
For Parts Only
~297~
nary or