________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: [-], -------------- दारं [२२], -------------- मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापना
यवृत्ती.
॥१४२॥
दीप अनुक्रम [२८३]
तत्वात् , जीवास्तिकायो द्रव्यार्थतया सर्वस्तोकः, प्रदेशार्थतयाऽसयेयगुणः, प्रतिजीवं लोकाकाशप्रदेशपरिमाण
३ अल्पप्रदेशभावात् , तथा सर्वस्तोकः पुद्गलास्तिकायो द्रव्यार्थतया, द्रव्याणां सर्वत्रापि स्तोकत्वात्, स एव पुद्गलास्तिका-I
| बहुत्वपदे यस्तत्तद्व्यापेक्षया प्रदेशार्थतया चिन्त्यमानोऽसख्येयगुणः, ननु बहवः खलु जगत्यनन्तप्रदेशका अपि स्कन्धा विद्यन्ते | अस्तिकाततोऽनन्तगुणाः कस्मान्न संभवन्ति ?, तदयुक्तं, वस्तुतत्यापरिज्ञानात् , इह हि खल्पा अनन्तप्रदेशकाः स्कन्धाः पर- यद्वारं माण्वादयस्त्वतिबहवः, तथा च वक्ष्यति सूत्रम्-"सबत्योबा अणंतपएसिया खंधा दबट्ठयाए, परमाणुपोग्गला दवट्टयाए अणंतगुणा, संखेजपएसिया बंधा दबट्टयाए संखेजगुणा, असंखेजपएसिया खंधा दबट्टयाए असंखेजगुणा" इति, ततो यदा सर्व एव पुदलास्तिकायः प्रदेशार्थतया चिन्त्यते तदाऽनन्तप्रदेशकानां स्कन्धानामतिस्तोकत्वात् परमाणूनां चातिबहुत्वात् तेषां च पृथक पृथक् द्रव्यत्वात् असोयप्रदेशकानां च स्कन्धानां परमाण्वपेक्षयाऽसोयगुणत्वादसधेयगुण एवोपपद्यते नानन्तगुण इत्यर्थः, 'अद्धासमए न पुच्छिज्जा' इति, अद्धासमयो द्रव्या-1 प्रदेशार्थतया न पृच्छयते, कुतः इत्याह-प्रदेशाभावात् , आह-कोऽयमद्धासमयानां द्रव्यार्थतानियमो ?, यावता प्रदेशार्थताऽपि तेषां विद्यते एव, तथाहि-यथाऽनन्तानां परमाणनां समुदायः स्कन्धो भण्यते स च द्रव्यं तद-18||१४२॥ षयवाश्च प्रदेशाः तथेहापि सकलः कालो द्रव्यं तदवयवाश्च समयाः प्रदेशा इति, तदयुक्तं, रष्टान्तदाष्टोन्तिकवेष-I म्यात्, परमाणूनां समुदायः तदा स्कन्धो भवति यदा ते परस्परसापेक्षतया परिणमन्ते, परस्परनिरपंक्षाणां केव-13
ARERurator
~296~