SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [२२], -------------- मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत seleseseलटाइeese दीप प्रत्येकं द्रब्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनोऽद्धासमयाः तथा अतीता अपीति सिद्धः पुद्गलास्तिका- यादनन्तगुणोऽद्धासमयो द्रव्यार्थतयेति । उक्तं द्रव्यार्थतया परस्परमल्पबहुत्वम् , इदानीमेतेषामेव प्रदेशार्थतया ! तदाह-धर्मास्तिकायोऽधर्मास्तिकाय एतौ द्वावपि परस्परं प्रदेशार्थतया तुल्यो, उभयोरपि लोकाकाशप्रदेशपरिमाणप्रदेशत्वात् , शेषास्तिकायाद्धासमयापेक्षया च सर्वस्तोको, ततो जीवास्तिकायः प्रदेशार्थतया अनन्तगुणः, जीवा-1 स्तिकाये जीवानामनन्तत्वात् एकैकस्य च जीवस्य लोकाकाशप्रदेशपरिमाणप्रदेशत्वात् , तस्मादपि पुद्रलास्तिकायः । प्रदेशार्थतयाऽनन्तगुणः, कथमिति चेत्, उच्यते, इह कर्मस्कन्धप्रदेशा अपि तावत् सर्वजीवप्रदेशेभ्योऽनन्तगुणाः,N एकैकस्य जीवप्रदेशस्थानन्तानन्तैः कर्मपरमाणुभिरावेष्टितपरिवेष्टितत्वात् , किं पुनः सकलपुद्गलास्तिकायप्रदेशाः, ततो भवति जीवास्तिकायात् पुद्गलास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, तस्मादप्यद्धासमयः प्रदेशार्थतयाऽनन्तगुणः, एकै-15 कस्य पुद्गलास्तिकायप्रदेशस्य प्रागुक्तकमेण तत्तद्रव्यक्षेत्रकालभावविशेषसम्बन्धभावतोऽनन्तानामतीताद्धासमयानामनन्तानामनागतसमयानां भावात् , तस्मादाकाशास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, अलोकस्य सर्वतोऽप्यनन्तताभावात् ॥ गतं प्रदेशार्थतयाऽल्पबहुत्वम् , इदानी प्रत्येक द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाह-सस्तोको धम्मास्तिकायो द्रव्यार्थतया, एकत्वात्, प्रदेशार्थतयाऽसबेयगुणः, लोकाकाशप्रदेशपरिमाणप्रदेशात्मकत्वात् , एवमधर्मास्तिकायसूत्रमपि भावनीयम् , आकाशास्तिकायो द्रव्यार्थतया सर्वस्तोकः, एकत्वात् , प्रदेशार्थतयाऽनन्तगुणः, अपरिमि-II अनुक्रम [२८३] 302 ~295
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy