________________
आगम
(१५)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम
[ २८३]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्तिः)
पदं [३], --------------उद्देशक: [ - ],
दारं [२२],
• मूलं [७९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥ १४१ ॥
संभवात् तथा क्षेत्रतोऽप्ययं परमाणुरमुष्मिन्नाकाशप्रदेशे अमुष्मिन् कालेऽवगाहिष्यते इत्येवमनन्ता एकस्य परमाणोर्भाविनः संयोगाः, यथैकस्य परमाणोस्तथा सर्वेषां परमाणूनां तथा द्विप्रदेशकादीनामपि स्कन्धानामनन्तप्रदेशस्कन्धपर्यन्तानां प्रत्येकं तत्तदेकप्रदेशाद्यवगाहभेदतो भिन्नभिन्नकाला अनन्ता भाविनः संयोगाः, तथा कालतो - * प्ययं परमाणुरमुष्मिन्ना काशप्रदेशे एकसमयस्थितिको द्विसमयस्थितिक इत्येवमेकस्यापि परमाणोरेकस्मिनाकाशप्रदेशेऽसोया भाविनः संयोगाः एवं सर्वेष्वपि आकाशप्रदेशेषु प्रत्येकम सङ्ख्या भाविनः संयोगाः ततो भूयो भूयस्तेच्या(काशप्रदेशेषु परावृत्ती कालस्यानन्तत्वादनन्ताः कालतो भाविनः संयोगाः, यथा चैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेषां च प्रत्येकं द्विप्रदेशिकादीनां स्कन्धानां तथा भावतोऽप्ययं परमाणुरमुष्मिन् काले एकगुणकालको भवतीत्येवमेकस्यापि परमाणोर्भिन्नभिन्नकाला अनन्ताः संयोगाः, यथा चैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेपांच द्विप्रदेशिकादीनां स्कन्धानां पृथक् पृथक् अनन्ता भावतः पुरस्कृतसंयोगाः, तदेवमे कस्यापि परमाणोर्द्रव्यक्षेत्र कालभावविशेष सम्बन्धवशादनन्ता भाविनः समया उपलब्धाः यथैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेषां प्रत्येकं द्विप्रदेशिका (दीनां स्कन्धानां न चैतत् परिणामिकालवस्तुव्यतिरेके परिणामिपुद्गलास्तिकायादिव्यतिरेके चोपपद्यते, ततः सर्वमिदं तात्त्विकमवसेयं उक्तं च "संयोगपुरस्कारश्च नाम भाविनि हि युज्यते काले । न हि संयोगपुरस्कारो हातां केषांचिदुपपन्नः ॥ १॥” इति, यथा च सर्वेषां परमाणूनां सर्वेषां च द्विप्रदेशिकादीनां स्कन्धानां
प्रज्ञापना
या मल
य० वृत्तौ
Jaca
For Park sta Use Only
~294~
३ अल्प
बहुपदे अस्तिका
यद्वारं
सूत्रं. ७९
॥ १४१ ॥