________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-1, -------------- दारं [१२-१५], -------------- मूलं [६९-७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[६९-७२]
दीप अनुक्रम [२७३-२७६]]
अयनोअसंजयनोसंजयासंजयाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सम्वत्थोवा जीवा संजया संजया संयता असंखेजगुणा नोसंयतानोअसंजयानोसंयतासंयता अणंतगुणा असंजया अणंतगुणा । दारं । (१०७०)। एएसिणं मंते! जीवाणं सागारोवउत्ताणं अणागारोवउचाण य कयरे कयरहितो अप्पा वा बहुया वा तुल्ला वा विसेसा हिया वा?, गोयमा सवत्थोवा जीवा अणागारोवउचा सागारोवउत्ता संखेजगुणा । दारं । (सू०७१) । एएसिणं भंते ! जीवाणं आहारगाणं अणाहारगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा! सबथोवा जीवा अणाहारगा आहारगा असंखेजगुणा दारं ॥ (सू०७२)।
सर्वस्तोका अवधिदर्शनिनः, देवनैरयिकाणां कतिपयानां च सज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याणामवधिदर्शनभावात्, तेभ्यश्चक्षुर्दर्श निनोऽसल्येयगुणाः, सर्वेषां देवनैरयिकगर्भजमनुष्याणां सजितिर्यक्पञ्चेन्द्रियाणां असज्ञितिर्यक्पश्चेन्द्रि-1॥ याणां चतुरिन्द्रियाणां च चक्षुर्दर्शनभावात् , तेभ्यः केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽचक्षु
शनिनोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् ॥ गतं दर्शनद्वारम् , अधुना संयतद्वारमाह| सर्वस्तोकाः संयताः, उत्कृष्टपदेऽपि तेषां कोटीसहस्रपृथक्त्वप्रमाणतया लभ्यमानत्वात् , “कोडिसहस्सपुहुत्तं मणुय-1 लोए संजयाण" इति वचनात् , तेभ्यः संयतासंयताः-देशविरता असोयगुणाः, तिर्यक्पञ्चेन्द्रियाणामसखातानां देशविरतिसद्भावात् , तेभ्यो नोसंयतनोऽसंयतनोसंयतासंयता अनन्तगुणाः, प्रतिषेधत्रयवृत्ता हि सिद्धास्ते चानन्ता
~287