SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३],--------------- उद्देशक: -,-------------- दारं [९,१०], -------------- मूलं [६७,६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्राक [६७-६८]] दीप प्रज्ञापना- |मल्पबहुत्वम् , इदानीं तत्प्रतिपक्षभूतानामज्ञानिनामल्पबहुत्वमाह-सर्वस्तोका विभङ्गज्ञानिनः, कतिपयानामेव नैर- अपया मल-10 यिकदेवतिर्यपश्चेन्द्रियमनुष्याणां विभङ्गभावात् , तेभ्यो मत्यज्ञानिनः श्रुताज्ञानिनोऽनन्तगुणाः, वनस्पतीनामपि | बहुत्वपदे यवृत्ती. मत्यज्ञानश्रुताज्ञानभावात् तेषां चानन्तत्वात् स्वस्थाने तु परस्परं तुल्याः "जत्थ मइअन्नाणं तत्थ सुयअन्नाणं जत्थ दर्शनसंयसुयअन्नाणं तत्थ मइअन्नाणं" इति वचनात् ॥ सम्प्रत्युभयेषां ज्ञान्यज्ञानिनां समुदायेनाल्पबहुत्वमाह-सर्षस्तोका ताहारका॥१३७॥ ल्प.सू.६९ मनापर्ययज्ञानिनः तेभ्योऽसोयगुणा अवधिज्ञानिनः तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकार, IMI७०-७१ खस्थाने तु द्वयेऽपि परस्परं तुल्याः, अत्र भावना प्रागेवोक्ता, तेभ्योऽसङ्खयेयगुणा विभङ्गज्ञानिनः, यस्मात्सुरगती निरयगतौ च सम्यग्राष्टिभ्यो मिथ्यादृष्टयोऽसषयगुणाः पठ्यन्ते, देवनैरयिकाश्च सम्यग्दृष्टयोऽवधिज्ञानिनो मिथ्यादृष्टयो विभङ्गज्ञानिन इत्यसवेयगुणाः, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यो मत्यज्ञानिनः श्रुताज्ञानिनवानन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् , तेषां च मत्यज्ञानिश्रुताज्ञानित्वात्, खस्थाने तु द्वयेऽपि परस्परं तुल्याः ॥ गतं ज्ञानद्वारम् , इदानी दर्शनद्वारमाह एएसिणं भंते ! जीवाणं चक्खुदंसणीणं अचखुदसणीणं ओहिदंसणीणं केवलदसणीण य कयरे कयरेहितो अप्पा वा M ॥१३७॥ बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा । सबथोवा जीवा ओहिदसणी चक्खुदंसणी असंखेजगुणा केवलदसणी अर्णतगुणा अचक्खुदंसणी अर्णतगुणा । दारं। (सू०६९) एएसिणं भंते जीवाणं संयताणं असंयताणं संजयासंजयाण नोसं अनुक्रम [२७१-२७२] escrseatsecstatoes तृतीय-पदे (१२) "दर्शन", (१३) "संयत", (१४) "उपयोग", (१५) “आहारक" द्वारम् आरब्ध: ~286~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy