________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [९,१०], -------------- मूलं [६७,६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६७-६८]
2092cembeos20928
दीप
सात्योषा जीवा निमंगनाणा महअनाणी सुयानाणी दोवि तुला अणंतगुणा। एएसिणं भंते ! जीवाणं आमिणियोहियणाणीणं सुयनाणीणं ओहिनाणीणं मणपज्जवनाणीणं केवलनाणीणं महबमाणीणं सुपअभाणीणं विभंगणाणीण प फयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा! सबथोवा जीवा मणपज्जवनाणी ओहिनाणी असंखेजगुणा आभिणिचोहियनाणी सुयनाणी दोवि तुला विसेसाहिया विभंगनाणी असंखेज्जगुणा केवलनाणी अनंतगुणा महअनाणी सुयअन्नाणी य दोवि तुल्ला अणंतगुणा । दारं ।। (मू०६८)
सर्यस्तोकाः सम्यग्मिथ्यारटयः, सम्यग्मिथ्यारष्टिपरिणामकालस्यान्तर्मुहूर्तप्रमाणतयाऽतिस्तोकत्वेन तेषां पृच्छासमये स्तोकानामेव लभ्यमानत्वात्, तेभ्यः सम्यग्दृष्टयोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, बनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् , तेषां च मिथ्याष्टित्वादिति ॥ गतं सम्यक्त्वद्वारम् , अधुना ज्ञानद्वारमाह-सर्वस्तोका मनःपर्यवज्ञानिनः, संयतानामेवामपौषध्यादिऋद्धिप्रासानां मनापर्यवज्ञानसंभवात् , तेभ्योऽसोयगुणा अवधिज्ञानिनः, नैरयिकतिर्यपञ्चेन्द्रियमनुष्यदेवानामध्यवधिज्ञानसंभवात्, तेभ्य आभिनियोधिकज्ञानिनः श्रुतज्ञानिनच विशेषाधिकाः, सन्जितिर्यपञ्चेन्द्रियमनुष्याणामेवावधिज्ञानविकलानामपि केषाशिदाभिनियोधिकश्रुतज्ञानभावात् , स्वस्थाने तु दयेऽपि परस्परं तुल्याः, "जत्थ मइनाणं तत्थ सुयनाणं जत्थ | सुयनाणं तत्थ महनाणं" इति वचनात्, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् ॥ उक्तं ज्ञानिना
अनुक्रम [२७१-२७२]
तृतीय-पदे (१०) "ज्ञान", (११) "अज्ञान" द्वारम् आरब्ध:
~285