________________
आगम
(१५)
प्रत
सूत्रांक
[६९-७२]
दीप
अनुक्रम
[२७३
-२७६]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्तिः)
पदं [३],
------------ उद्देशकः [-], ---------- दारं [१२-१५], ----------
मूलं [६९-७२ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्ती.
॥१३८॥
Eucation inte
इति, तेभ्योऽसंयता अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ॥ गतं संयतद्वारम् सम्प्रत्युपयोगद्वारमाहइहानाकारोपयोगकालः सर्वस्तोकः साकारोपयोगकालस्तु समेयगुणः ततो जीवा अप्यनाकारोपयोगोपयुक्ताः सर्वस्तोकाः, पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात्, तेभ्यः साकारोपयोगोपयुक्ताः सत्येयगुणाः, साकारोपयोगकालस्य दीर्घतया तेषां पृच्छासमये बहूनां प्राप्यमाणत्वात् ॥ गतमुपयोगद्वारम् इदानीमाहारद्वारमाह - सर्व स्तोका जीवा अनाहारकाः, विग्रहगत्यापन्नादीनामेवानाहारकत्वात् उक्तं च-- “विग्गहगहमावन्ना केवलिणो समुहया अयोगी य। सिद्धा य अणाहारा सेसा आहारगा जीवा ॥ १ ॥” तेभ्यः आहारका असश्येयगुणाः, नमु वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां चाहारकतयापि लभ्यमानत्वात् कथमनन्तगुणा न भवन्ति १, तदयुक्तं, वस्तुतश्वापरिज्ञानात्, इह सूक्ष्मनिगोदाः सर्वसत्याप्यसङ्ख्येयाः, तत्राप्यन्तर्मुहूर्त्त समयराशितुल्याः सूक्ष्मनिगोदाः सर्वकालं विग्रहे वर्त्तमाना लभ्यन्ते, ततोऽनाहारका अप्यतिवहवः सकलजीवराश्य सत्येयभागतुल्या इति तेभ्यः आहारका असश्वयगुणा एव नानन्तगुणाः ॥ गतमाहारद्वारम् इदानीं भाषकद्वारमाहएएसि णं भंते ! जीवाणं भासगाणं अभासगाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया बा :, गोमा ! सवत्थोवा जीवा मासगा अभासमा अनंतगुणा । दारं । (सु० ७३) । एएसि णं भंते! जीवाणं परीतार्ण अपरीचाण य १ विप्रगति मापनाः केवलिनः समुद्धताञ्चायोगिनःश्च । सिद्धाश्चानाद्दाराः शेषा माहारका जीवाः ॥ १ ॥
For Penal Use On
तृतीय- पदे (१६) “भाषक", (१७) “परित्त", (१८) "पर्याप्त", (१९) "सूक्ष्मं", (२०) "संज्ञी", (२१) "भवसिद्धिक" द्वारम् आरब्धः
~288~
३ अल्प
बहुत्यपदे
भाषकप
रीताल्प.
सू. ७३ ७४
॥ १३८ ॥