SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६९-७२] दीप अनुक्रम [२७३ -२७६] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्तिः) पदं [३], ------------ उद्देशकः [-], ---------- दारं [१२-१५], ---------- मूलं [६९-७२ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनायाः मल य० वृत्ती. ॥१३८॥ Eucation inte इति, तेभ्योऽसंयता अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ॥ गतं संयतद्वारम् सम्प्रत्युपयोगद्वारमाहइहानाकारोपयोगकालः सर्वस्तोकः साकारोपयोगकालस्तु समेयगुणः ततो जीवा अप्यनाकारोपयोगोपयुक्ताः सर्वस्तोकाः, पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात्, तेभ्यः साकारोपयोगोपयुक्ताः सत्येयगुणाः, साकारोपयोगकालस्य दीर्घतया तेषां पृच्छासमये बहूनां प्राप्यमाणत्वात् ॥ गतमुपयोगद्वारम् इदानीमाहारद्वारमाह - सर्व स्तोका जीवा अनाहारकाः, विग्रहगत्यापन्नादीनामेवानाहारकत्वात् उक्तं च-- “विग्गहगहमावन्ना केवलिणो समुहया अयोगी य। सिद्धा य अणाहारा सेसा आहारगा जीवा ॥ १ ॥” तेभ्यः आहारका असश्येयगुणाः, नमु वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां चाहारकतयापि लभ्यमानत्वात् कथमनन्तगुणा न भवन्ति १, तदयुक्तं, वस्तुतश्वापरिज्ञानात्, इह सूक्ष्मनिगोदाः सर्वसत्याप्यसङ्ख्येयाः, तत्राप्यन्तर्मुहूर्त्त समयराशितुल्याः सूक्ष्मनिगोदाः सर्वकालं विग्रहे वर्त्तमाना लभ्यन्ते, ततोऽनाहारका अप्यतिवहवः सकलजीवराश्य सत्येयभागतुल्या इति तेभ्यः आहारका असश्वयगुणा एव नानन्तगुणाः ॥ गतमाहारद्वारम् इदानीं भाषकद्वारमाहएएसि णं भंते ! जीवाणं भासगाणं अभासगाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया बा :, गोमा ! सवत्थोवा जीवा मासगा अभासमा अनंतगुणा । दारं । (सु० ७३) । एएसि णं भंते! जीवाणं परीतार्ण अपरीचाण य १ विप्रगति मापनाः केवलिनः समुद्धताञ्चायोगिनःश्च । सिद्धाश्चानाद्दाराः शेषा माहारका जीवाः ॥ १ ॥ For Penal Use On तृतीय- पदे (१६) “भाषक", (१७) “परित्त", (१८) "पर्याप्त", (१९) "सूक्ष्मं", (२०) "संज्ञी", (२१) "भवसिद्धिक" द्वारम् आरब्धः ~288~ ३ अल्प बहुत्यपदे भाषकप रीताल्प. सू. ७३ ७४ ॥ १३८ ॥
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy