________________
आगम
(१५)
प्रत
सूत्रांक
[६५-६६]
दीप
अनुक्रम [२६९
-२७०]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [3],
------ उद्देशक: [ - ],
. दारं [ ७,८], -----
मूलं [६५,६६ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
या मल
य० वृत्ती.
॥१३५॥
ज्जगुणा अलेस्सा अनंतगुणा काउलेस्सा अणंतगुणा नीललेस्सा बिसेसाहिया कण्हलेस्सा विसेसाहिया सलेस्सा विसेसाहिया । दारं ।। (सू. ६६ )
सर्वोका अकषायिणः, सिद्धानां कतिपयानां च मनुष्याणामकषायित्वात्, तेभ्यो मानकपायिणो - मानकषा यपरिणामवन्तोऽनन्तगुणाः, षट्स्वपि जीवनिकायेषु मानकषायपरिणामस्यावाप्यमानत्वात्, तेभ्यः क्रोधकषायिणो | विशेषाधिकाः तेभ्योऽपि मायाकपायिणो विशेषाधिकाः तेभ्योऽपि लोभकपायिणो विशेषाधिकाः, मानकषायपरि| णामकालापेक्षया क्रोधादिकषायपरिणामकालस्य यथोत्तरं विशेषाधिकतया क्रोधादिकषायाणामपि यथोत्तरं विशेपाधिकत्वभावात्, लोभकषायिभ्यः सामान्यतः सकषायिणो विशेषाधिकाः, मानादिकपायिणामपि तत्र प्रक्षेपात्, सकषायिण इत्यत्रैवं व्युत्पत्तिः कषायशब्देन कषायोदयः परिगृह्यते, तथा च लोके व्यवहारः - सकषायोऽयं कपायोदयवानित्यर्थः, सह कषायेण -- कषायोदयेन ये वर्त्तन्ते ते सकपायोदयाः - विपाकावस्थां प्राप्ताः खोदयमुपदर्शयन्तः कषाय कर्मपरमाणवस्तेषु सत्सु जीवस्यावश्यं कषायोदयसम्भवात्, सकषाया विद्यन्ते येषां ते सकषायिणः कषायोदयसहिता इति तात्पर्यार्थः ॥ गतं कषायद्वारम् इदानीं लेश्याद्वारम् - सर्वस्तोकाः शुक्ललेश्याः, लान्तकादिष्वेवानुत्तरपर्यवसानेषु वैमानिकेषु देवेषु कतिपयेषु च गर्भव्युत्क्रान्तिकेषु कर्मभूमिकेषु सङ्ख्येयवर्षायुष्केषु मनुष्येषु तिर्यक्त्रीपुंसेषु च कतिपयेषु सत्येयवर्षायुष्केषु तस्याः संभवात्, तेभ्यः पद्मलेश्याकाः सज्ञयेयगुणाः, सा हि पद्म
For Parts Only
~282~
३ अल्प
बहुत्वपदे कपायले
श्ययोर
ल्प. सू. ६५-६६
॥१३५॥