SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६५-६६] दीप अनुक्रम [२६९ -२७०] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) पदं [3], ------ उद्देशक: [ - ], . दारं [ ७,८], ----- मूलं [६५,६६ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापना या मल य० वृत्ती. ॥१३५॥ ज्जगुणा अलेस्सा अनंतगुणा काउलेस्सा अणंतगुणा नीललेस्सा बिसेसाहिया कण्हलेस्सा विसेसाहिया सलेस्सा विसेसाहिया । दारं ।। (सू. ६६ ) सर्वोका अकषायिणः, सिद्धानां कतिपयानां च मनुष्याणामकषायित्वात्, तेभ्यो मानकपायिणो - मानकषा यपरिणामवन्तोऽनन्तगुणाः, षट्स्वपि जीवनिकायेषु मानकषायपरिणामस्यावाप्यमानत्वात्, तेभ्यः क्रोधकषायिणो | विशेषाधिकाः तेभ्योऽपि मायाकपायिणो विशेषाधिकाः तेभ्योऽपि लोभकपायिणो विशेषाधिकाः, मानकषायपरि| णामकालापेक्षया क्रोधादिकषायपरिणामकालस्य यथोत्तरं विशेषाधिकतया क्रोधादिकषायाणामपि यथोत्तरं विशेपाधिकत्वभावात्, लोभकषायिभ्यः सामान्यतः सकषायिणो विशेषाधिकाः, मानादिकपायिणामपि तत्र प्रक्षेपात्, सकषायिण इत्यत्रैवं व्युत्पत्तिः कषायशब्देन कषायोदयः परिगृह्यते, तथा च लोके व्यवहारः - सकषायोऽयं कपायोदयवानित्यर्थः, सह कषायेण -- कषायोदयेन ये वर्त्तन्ते ते सकपायोदयाः - विपाकावस्थां प्राप्ताः खोदयमुपदर्शयन्तः कषाय कर्मपरमाणवस्तेषु सत्सु जीवस्यावश्यं कषायोदयसम्भवात्, सकषाया विद्यन्ते येषां ते सकषायिणः कषायोदयसहिता इति तात्पर्यार्थः ॥ गतं कषायद्वारम् इदानीं लेश्याद्वारम् - सर्वस्तोकाः शुक्ललेश्याः, लान्तकादिष्वेवानुत्तरपर्यवसानेषु वैमानिकेषु देवेषु कतिपयेषु च गर्भव्युत्क्रान्तिकेषु कर्मभूमिकेषु सङ्ख्येयवर्षायुष्केषु मनुष्येषु तिर्यक्त्रीपुंसेषु च कतिपयेषु सत्येयवर्षायुष्केषु तस्याः संभवात्, तेभ्यः पद्मलेश्याकाः सज्ञयेयगुणाः, सा हि पद्म For Parts Only ~282~ ३ अल्प बहुत्वपदे कपायले श्ययोर ल्प. सू. ६५-६६ ॥१३५॥
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy