________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [३],---------------उद्देशक: -1,-------------- दारं [७,८], -------------- मूलं [६५,६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
versesee
प्रत
सूत्रांक
[६३-६४]
दीप अनुक्रम [२६७-२६८]
वित्तीसगुणाओ बत्तीसरूखुत्तराओ" इति, वृद्धाचार्यैरप्युक्तं-'तिगुणा तिरूवअहिया तिरियाणं इत्थिया मुणेयथा ।। सत्तावीसगुणा पुण मणुयाणं तदहिया चेव ॥१॥ बत्तीसगुणा पत्तीसरूवअहिया य तहय देवाणं । देवीओ पन्नत्ता जिणेहिं जियरागदोसेहिं ॥२॥" अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात, तेभ्यो नपंसकवेदा अन-18 न्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्, सामान्यतः सवेदकाः विशेषाधिकाः, स्त्रीवेदकपुरुषवेदकानामपि तत्र प्रक्षेपात् ॥ गतं वेदद्वारम् , इदानी कपायद्वारमाहएएसि णं भंते ! सकसाईणं कोहकसाईणं माणकसाईणं मायाकसाईणं लोहकसाईणं अकसाईण व कयरे कयरेहितो अप्पा वा बहुया वा तल्ला वा विसेसाहिया वा, गोयमा ! सवत्योवा जीवा अकसाई माणकसाई अणतगणा कोडकसाई विसेसाहिया मायाकसाई विसेसाहिया लोहकसाई विसेसाहिया सकसाई विसेसाहिया। दारं (म.६५) एएसिण भते जीवाणं सलेसाणं किण्हलेसाणं नीललेस्साण काउलेस्साणं तेउलेस्साणं पम्हलेस्साणं सुकलेस्साणं अलेस्साण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा ! सचत्थोवा जीवा सुक्कलेस्सा पम्हलेस्सा संखेजगुणा तेउलेस्सा संखे
१शिरचा नियनिरूपाधिकात्रिगुणा ज्ञातव्याः । मनुजानां सप्तविंशतिगुणाः सप्तविंशत्यधिका एव पुनः ॥ १॥ देवानां द्वात्रिंशवणा द्वात्रिंपाधिकाच देव्यः प्रज्ञता जितरागद्वेषैर्जिनैः ॥ २॥
तृतीय-पदे (०७) "कषाय एवं (०८) "लेश्या" द्वारम् आरब्ध:
~281~