SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [३],---------------उद्देशक: -1,-------------- दारं [५,६], -------------- मूलं [६३,६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: मज्ञापनायाः मलयावृत्ती. प्रत सूत्रांक [६३-६४] बहुत्वपदे योरल्पसू. ॥१३४॥ दीप वा तुल्ला वा विसेसाहिया वा १, गोयमा ! सबथोवा जीवा मणयोगी वययोगी असंखेजगुणा अयोगी अणंतगुणा काययोगी अणतगुणा सयोगी विसेसाहिया । दारं ।। (सू.६३) एएसिणं भन्ते ! जीवाणं सवेयगाणं इत्थीवेयगाणं पुरिसवेषगाणं ४३ अरूपनपुंसकवेयगाणं अवेयगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा! सबथोचा जीवा पुरिसवेयगा इत्थीवेयगा संखेज्जगुणा अवेयगा अणंतगुणा नपुंसकवेयगा अणंतगुणा सवेयगा विसेसाहिया । दार ।। (सू.६४) । योगवेदसस्तोका मनोयोगिनः, सब्जिनः पर्याप्ता एव हि मनोयोगिनः ते च स्तोका इति, तेभ्यो पाग्योगिनोऽसश्येय-18 ६३-६४ गुणाः, द्वीन्द्रियादीनां वाग्योगिनां सज्ञिभ्योऽसङ्ग्यातगुणत्वात् , तेभ्योऽयोगिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यः काययोगिनोऽनन्तगुणाः, वनस्पतीनामनन्तत्वात् , यद्यपि निगोदजीवानामनन्तानामेकं शरीरं तथापि तेनै-18 केन शरीरेण सर्वेऽप्याहारादिग्रहणं कुर्वन्तीति सर्वेषामपि काययोगित्वान्नानन्तगुणत्वव्याघातः, तेभ्यः सामान्यतः सयोगिनो विशेषाधिकाः, द्वीन्द्रियादीनामपि वाग्योगादीनां तत्र प्रक्षेपात् ॥ गतं योगद्वारम् , इदानीं वेदद्वारमाह-18 सर्वस्तोकाः पुरुषवेदाः, सजिनामेव तिर्यग्मनुष्याणां देवानां च पुरुषवेदभावात, तेभ्यः स्त्रीवेदाः सोयगुणाः, यत उक्तं जीवाभिगमे-"तिरिक्खजोणियपुरिसेहितो तिरिक्खजोणियइत्थीओ तिगुणीओ तिरूवाहियाओ य, तहान मणुस्सपुरिसेहितो मणुस्सइत्थीओ सत्तावीसगुणाओ सत्तावीसरूवुत्तराओ य, तथा देवपुरिसेहिंतो देवित्थीओ महणयोगापेक्षया तेनैकेनेति, वैजसकार्मणयोगरूपकाययोगापेक्षया तेनैकेनेति । अनुक्रम [२६७ -२६८] |॥१३४॥ तृतीय-पदे (०६) “वेद' द्वारम् आरब्ध: ~280
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy