________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [३], --------------- उद्देशक: [-1, -------------- दारं [४], -------------- मूलं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[६२]
तेभ्यः सामान्यतो बादराः पर्याप्सा विशेषाधिकाः, बादरपर्याप्ततेजःकायिकादीनामपि तत्र प्रक्षेपात, तेभ्यो बादर-1 वनस्पतिकायिका अपर्याप्तका असत्यगुणाः, एकैकपर्याप्तवादरनिगोदनिश्रया असङ्ग्येयानां बादरनिगोदापर्याप्तानामुत्पादात् , तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, वादरतेजाकायिकादीनामप्यपर्याप्साना तत्र प्रक्षे
पात्, तेभ्यः सामान्यतो बादरा विशेषाधिका, पर्याप्सानामपि तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अपपर्याप्ता असझयेयगुणाः, वादरनिगोदेभ्यः सूक्ष्मनिगोदानामपर्याप्सानामप्यसलयेयगुणत्वात् , ततः सामान्यतः सूक्ष्मा
पर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सत्येयगुणाः, सूक्ष्मवनस्पतिकायिकापर्याप्तेभ्यो हि सूक्ष्मवनस्पतिकायिकपर्यासाः सक्येयगुणाः, सूक्ष्मेबोघतोऽपर्याप्तेभ्यः पर्याप्तानां सहयेयगुणत्वात् ततः सूक्ष्मापासेभ्योऽपि सोयगुणाः, विशेषाधिकत्वस्य सोयगुणत्ववाधनायोगात् , तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याससूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, ततः सामान्यतः सूक्ष्माः पयोप्तापयोसविशेषणरहिता विशेषाधिकाः, अपर्याप्सानामपि तत्र प्रक्षेपात् । गतं सूक्ष्मवादरसमुदायगतं पञ्चममल्पबहुत्वं, तद्गती समर्थितानि पञ्चदशापि सूत्राणीति ॥ गतं कायद्वारम् , इदानीं योगद्वारमाहएएसि णं भन्ते ! जीवाणं सयोगीणं मणजोगीणं वहजोगीणं कायजोगीणं अयोगीण य कयरे कयरेहितो अप्पा वा बहुया
दीप अनुक्रम २६६]
तृतीय-पदे (०५) 'योग' द्वारम् आरब्ध:
~279~