SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [३], --------------- उद्देशक: [-], -------------- दारं [४], -------------- मूलं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: e24 ३अल्प. बहुत्वपदे प्रज्ञापनायाः मलयवृत्ती. प्रत सूत्रांक [६२] ॥१३॥ दीप अनुक्रम २६६] दरपृथिवीकायिकबादराप्कायिकवादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्ख्येयगुणाः, यद्यप्येते प्रत्येकं प्रतंरे यावत्यनु-19 लासक्येयभागमात्राणि खण्डानि तावत्प्रमाणास्तथाप्यनुलासयेयभागस्थासङ्ख्येयभेदभिन्नत्वात् इत्थं यथोत्तरमसलो-I सूक्ष्मेतरा. यगुणत्वमभिधीयमानं न विरुध्यते, तेभ्यो बादरतेजःकायिका अपर्याप्ता असङ्ख्येयगुणाः, असङ्ख्येयलोकाकाशप्रदेश- प.सू.६२ प्रमाणत्वात्, ततः प्रत्येकशरीरबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराकायिकबादरवायुकायिका अपर्याप्सा यथोत्तरमसङ्ख्येयगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तेभ्यः सूक्ष्मतेजाकायिका अपर्याप्सा असश्वेयगुणाः ततः सूक्ष्मपृथिवीकायिकसूक्ष्माष्कायिकसूक्ष्मवायुकायिका अपर्यासा यथोत्तरं विशेषाधिकाः ततः सूक्ष्म-I पर्याप्तास्तेजःकायिकाः सङ्ग्यातगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानां ओघत एव सपेयगुणत्वात्, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः पर्यासाः यथोत्तरं विशेषाधिकाः तेभ्यः सूक्ष्मनिगोदा अपर्यासका असयेयगुणाः, तेषामतिप्राभूत्येन सर्वलोकेषु भावात् , तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाः सोयगुणाः, सूक्ष्मेष्वपर्यासेभ्यः पर्यासानामोघत एव सदा सङ्ग्येयगुणत्वात् , एते च बादरापर्याप्ततेजःकायिकादयः पर्याप्तसूक्ष्मनिगोदपर्यवसानाः। M॥१३॥ |पोडश पदाथों यद्यप्यन्यत्राविशेषेणासवेयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते तथाप्यसयत्वस्यासंख्येयभेद-18 |भिन्नत्वाद् इत्थमसङ्ख्येयगुणत्वं विशेषाधिकत्वं सोयगुणत्वं च प्रतिपाद्यमानं न विरोधभागिति, तेभ्यः पोससू-18 मनिगोदेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां भावात् , 18 ~278
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy