SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना" - पदं [३], --------------- उद्देशक: [-1, -------------- दारं [४], -------------- मूलं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [६२] सामान्यतो वादराः पर्यासका विशेषाधिकाः, बादरतेजःकायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ता असङ्ख्येयगुणाः, बादरनिगोदपर्यासेभ्यः सूक्ष्मनिगोदपर्याप्सानामसङ्ख्येयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजाकायिकादीनामपि पर्याप्सानां तत्र प्रक्षेपात् । गतं तृतीयमल्पबहुत्वम् , इदानीमेतेषामेव सूक्ष्मबादरादीनां प्रत्येकं पर्याप्तापर्याप्सानां पृथग् पृथगल्पबहुत्वमाह-एएसि णं भंते! सुहुमाणं वायराणं पजत्तापजत्ताणं' इत्यादि, सर्वत्रेयं भावना-सर्वस्तोका बादराः पर्याप्साः, परिमितक्षेत्रवर्तित्वात् , तेभ्यो बादरा अपर्याप्ताः असोयगुणाः, एकैकवादरपर्याप्तनिश्रया असख्येयानां बादरापर्याप्सानामुत्पादात्, तेभ्यः सूक्ष्मा अपर्याप्साः असोयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्यासलेयगुणत्वात्, तेभ्यः सूक्ष्मपर्याप्तकाः। सोयगुणाः, चिरकालावस्थायितया तेषां सदैव सङ्ख्येयगुणतयाऽवाप्यमानत्वात् । गतं चतुर्थमल्पबहुत्वम् , इदानीमेतेषामेव सूक्ष्मसूक्ष्मपृथिवीकायिकादीनां बादरवादरपृथिवीकायिकादीना च प्रत्येकं पर्याप्तापर्यासानां च समुदायेन पञ्चममल्पवदुत्वमाह-सर्वस्तोका बादरतेजाकायिकाः पर्याप्ताः, आवलिकासमयवर्गे कतिपयसमयन्यूनरावलिकासमय-18 गुणिते यावान्समयराशिस्तावत्प्रमाणत्वात् तेषां, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असोयगुणाः, प्रतरे यावत्यकुलसङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्यो बादरत्रसकायिका अपर्याप्सा असङ्ख्येयगुणाः, प्रतरे। यावत्सगुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्यःप्रसेकबादरवनस्पतिकायिकबादरनिगोदवा दीप अनुक्रम २६६] प्र.२३ INImurary.orm ~277~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy