________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [३],---------------उद्देशक: -1,-------------- दारं [७,८], -------------- मूलं [६५,६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[६५-६६]
दीप अनुक्रम [२६९-२७०]
लेश्या सनत्कुमारमाहेन्द्रब्रह्मलोककल्पवासिषु देवेषु तथा प्रभूतेषु गर्भव्युत्क्रान्तिकेषु कर्मभूमिजेषु सङ्खयेयवर्षायुष्केषु मनुष्यत्रीपुंसेषु तथा गर्भव्युत्क्रान्तिकतिर्यग्योनिकस्त्रीपुंसेषु सफेयेयवर्षायुष्केष्ववाप्यते, सनत्कुमारादिदेवादयश्च समु|दिता लान्तकादिदेवादिभ्यः सञ्जयगुणा इति भवन्ति शुक्ललेश्याकेभ्यः पनलेश्याकाः सङ्ख्येयगुणाः, तेभ्यस्तेजोले-18 श्याकाः सोयगुणाः, सर्वेषां सौधर्मशानज्योतिष्कदेवानां कतिपयानां च भवनपतिव्यन्तरगर्भव्युत्क्रान्तिकतिर्यप|श्चेन्द्रियमनुष्याणां बादरपर्याप्तकेन्द्रियाणां च तेजोलेश्याभावात्, नन्वसोयगुणाः कस्मान्न भवन्ति ?, कथं भवन्तीति चेत् , उच्यते, इह ज्योतिष्काः भवनवासिभ्योऽप्यसोयगुणाः किं पुनः सनत्कुमारादिदेवेभ्यः, ते च ज्योतिष्कास्तेजोलेश्याकाः तथा सौधर्मेशानकल्पदेवाश्थ, ततः प्राप्नुवन्त्यसलयेयगुणाः, तदयुक्त, वस्तुतत्त्वापरिज्ञानात्, लेश्यापदे हि गर्भव्युत्क्रान्तिकतिर्यग्योनिकानां संमूछिमपञ्चेन्द्रियतिर्यग्योनिकानां च कृष्णलेश्याद्यल्पबहुत्वे सूत्र वक्ष्यति-'सवत्थोवा गम्भवतियतिरिक्खजोणिया सुकलेसा तिरिक्खजोणिणीओ संखेजगुणाओ, पम्हलेसा गभवतियतिरिक्खजोणिया संखेजगुणा तिरिक्खजोणिणीओ संखेजगुणाओ, तेउलेसागभवतियतिरिक्खजोणिया संखेजगुणा तेउलेसाओ तिरिक्खजोणिणीओ संखेजगुणाओ" इति, महादण्डके च तिर्यग्योनिकखीभ्यो व्यन्तरा ज्योतिष्काश्च सोयगुणा वक्ष्यन्ते, ततो यद्यपि भवनवासिभ्योऽप्यसोयगुणा ज्योतिष्काः तथापि पालेश्याकेभ्यस्तेजोलेश्याकाः सङ्ख्येयगुणा एव, इदमत्र तात्पर्य-यदि केवलान् देवानेव पनलेश्यानधिकृत्य देवा एव |
Eeeeeeraceaelae
REmaintalGand
H
arary.om
~283~