________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: -,--------------दारं [४], -------------- मूलं [५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
अलापता -उपांना गत शुतिः ।
(१५)
प्रत सूत्रांक
[५९]
दिभ्योऽसङ्ख्यगुणत्वात् , ततः तेजःकायिका अपर्याप्ता असोयगुणाः, असोयलोकाकाशप्रदेशप्रमाणत्वात् , ततः पृथिव्यम्बुवायवोऽपर्याप्तकाः क्रमेण विशेषाधिकाः, ततः तेजःकायिकाः पर्याप्साः सङ्ख्यगुणाः, सूक्ष्मेष्वपर्या
सेभ्यः पर्याप्तानां सोयगुणत्वात् , ततः पृथिव्यच्वायवः पर्याप्ताः क्रमेण विशेषाधिकाः, ततो वनस्पतयोऽपर्यासा 8| अनन्तगुणाः, पर्याप्ताः सोयगुणाः ॥ तदेवं कायद्वारे सामान्येन पञ्च सूत्राणि प्रतिपादितानि, सम्प्रत्यस्मिन्नेव द्वारे सूक्ष्मवादरादिभेदेन पञ्चदश सूत्राण्याह
एएसिणं भंते ! सुहुमाण सुहमपुढविकाइयाणं सुहमआउकाइआणं सुहुमतेउकाइआणं सुहमवाउकाइआणं सुहमवणस्सहकाइयाणं सुहुमनिओयाणं कयरे कयरहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिआ वा ?, गोयमा ! सबत्थोवा सुहुमतेउकाइया मुहुमपुढविकाइआ विसेसाहिया सुटुमाउकाइआ विसेसाहिया मुहुमवाउकाइआ विसेसाहिआ सुहुभनिगोदा असंखेज्जगुणा सुहुमवणस्सइकाइया अगंतगुणा सुहुमा विसेसाहिया ।। एएसि यं भंते ! सुहुमअपजत्तगाणं सुहुमपुढविअपज्जतगाणं सुहुमाउअपज्जचयाणं मुहुमतेउअपज्जत्तयाणं सुहुमवाउअपज्जचयाणं सुहुमवण अपज्जत्तयाणं सुहुमनिगोदाअपजत्ताण य कयरे कयरेहितो अप्पा वा ४१, गोयमा ! सबत्थोवा सुहुमतेउअपजत्तया मुहुमपुढवि० अप० विसे० सुहुमाउ० अप० विसे० मुहुमवाउ०अप० विसे० सुहुमनिगोदा अप० असंखे० सुहुमवण अपज्जत्तया अर्णतगुणा मुहुमा अपज्जत्तया विसेसा० । एएसि ण भंते ! सुहुमपज्जत्त० मुहुमपुढविका० पज्जच० सुहुमाउका पज्जत्त.
दीप अनुक्रम [२६३]
~259~