________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: -,--------------दारं [४], -------------- मूलं [५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापना
याः मल-1
प्रत सूत्रांक
य० वृत्तौ. ॥१२॥
[५९]
दीप अनुक्रम [२६३]
इआ अपज्जत्तगा विसेसाहिया वणस्सइकाइआ पज्जत्तगा संखेजगुणा सकाइया पज्जत्तगा विसेसाहिआ सकाइया ३ अल्पविसेसाहिया ॥ (सू०५९)
बहुत्वपदे सर्वस्तोकाखसकायिकाः, द्वीन्द्रियादीनामेव प्रसकायिकत्वात् , तेषा च शेषकायापेक्षया अल्पत्वात् , तेभ्यस्ते-18
कायाल्प जकायिका असङ्ख्येयगुणाः, असयेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतास-8
ब०सू.५९ श्वेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्योऽप्कायिका विशेषाधिकाः, प्रभूततरासपेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासयेयलोकाकाशप्रदेशमानत्वात्, तेभ्योऽकायिका अनन्तगुणाः,18 | सिद्धानामनन्तत्वात, तेभ्यो बनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः सकायिका विशेषाधिकाः, पृथिवीकायिकादीनामपि तत्र प्रक्षेपात् । उक्तमौधिकानामल्पबहुत्वम्, इदानीमतेषामे-12 वापर्याप्तानां द्वितीयमल्पबहुत्वमाह-एएसिणं भंते ! सकाइयाणं' इत्यादि सुगमं ॥ सम्प्रत्येतेषामेव पर्याप्सानां तृतीयमल्पबहुत्वमाह-'एएसि णं भंते ! सकाइयाणं' इत्यादि सुगम, साम्प्रतमेतेषामेव सकायिकादीनां प्रत्येक पयोप्सापयोप्सगतमल्पबहुत्वमाह-एएसिणं भंते । सकाइयाणं पजत्तापज्जत्ताणं' इत्यादि सुगमम् ॥ सम्प्रत्येतेषामेव ॥१२॥ सकायिकादीनां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह-एएसिणं भंते ! सकाइयाणं' इत्यादि, सर्वस्तोकास्त्रसकायिकाः पर्याप्तकाः, तेभ्यस्त्रसकायिका एवापर्याप्तका असषेयगुणाः, द्वीन्द्रियादीनामपर्याप्तानां पर्याप्तद्वीन्द्रिया
~258~